Dictionaries | References
p

prick

   
Script: Latin

prick

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
benকাটা , কামড়া , কামড়ানো , দংশন করা , ছোবল মারা
nepरोप्नु , घोप्नु , खोप्नु , गाडनु , बिझ्नु , डस्‍नु , टोक्नु
oriଫୋଡିବା , କେଞ୍ଚିବା , ଭୁସିବା , ପଶିବା , ଫୋଡିହେବା , ଚୋଟ ମାରିବା , କାମୁଡିବା , ଦଂଶନ କରିବା
telగుచ్చుట , పొడచుట , గుచ్చుకొనుట , కాటువేయుట , కుట్టుట , కరచుట
urdچھبنا , گڑنا , دھنسنا , ڈسنا , کاٹنا

prick

prick

वाणिज्यशास्त्र  | English  Marathi |   | 

prick

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Prick,v. t.व्यध् 4 P. निर्-, भिद् 7 P, तुद् 6 P, पीड् 10; व्यथ् c. (व्यथयति), क्लिश् 9 P or c.
   2प्रेर् c., उत्तिज् c., प्रोत्सह् c., प्रणुद् 6 P or c.
   3 (Ears) उन्नम् c. (नमयति), उच्छ्रि 1 U, स्तब्धीकृ 8 U; ‘with ears p. ed’ स्तब्ध- -कर्ण. -s.,
   -ing,s.प्रतोदः, तोत्रं, तोदनं; सूचि f.,शल्यं, कंटकः.
ROOTS:
प्रतोदतोत्रंतोदनंसूचिशल्यंकंटक
   2वेधः-धनं, तोदनं.
ROOTS:
वेधधनंतोदनं
   3 यातना, तीव्रव्यथा, आतंकः, शूलः-लं.
ROOTS:
यातनातीव्रव्यथाआतंकशूललं
   -ed,a. विद्ध, भिन्न, शल्य-सूचि-विद्ध-भिन्न; ‘p. at heartभिन्न-विद्ध-मर्मन्.
ROOTS:
विद्धभिन्नशल्यसूचिविद्धभिन्नभिन्नविद्धमर्मन्
   -er,s.वेधकः.
   2 तोत्रं;see (s.).
ROOTS:
तोत्रं

prick

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To PRICK , v. a.
(puncture) व्यध् (c. 4. विध्यति, व्यद्धुं), तुद् (c. 6. तुदति, तोत्तुं), वितुद्, छिद्र् (c. 10. छिद्रयति -यितुं), भिद् (c. 7. भिनत्ति,भेत्तुं), निर्भिद्;
‘with a thorn or sharp-pointed substance,’ कण्टकेन or शल्येन व्यध् or वितुद्;
‘with a needle,’ सूच्या व्यध्or भिद्. —
(pain by puncture, sting) व्यथ् (c. 10. व्यथयति -यितुं), पीड्, तप्, सन्तप्, मर्म्म व्यध्. —
(Goad) प्रतोदेन तुद् or वितुद्. —
(In- cite) प्रेर्, प्रचुद्, प्रणुद्, उत्तिज्, प्रोत्सह्. —
(Erect the ears) कर्णौस्तब्धीकृ or उन्नम् or उच्छ्रि or उन्नी or उच्चीकृ;
‘an animal that pricks its ears,’ स्तब्धकर्णः -र्णी -र्णं, स्तब्धश्रोत्रः -त्रा -त्रं. —
(designate by a puncture) सूच्या अङ्क् or चिह्न्.
ROOTS:
व्यध्विध्यतिव्यद्धुंतुद्तुदतितोत्तुंवितुद्छिद्र्छिद्रयतियितुंभिद्भिनत्तिभेत्तुंनिर्भिद्कण्टकेनशल्येनवितुद्सूच्याव्यथ्व्यथयतिपीड्तप्सन्तप्मर्म्मप्रतोदेनप्रेर्प्रचुद्प्रणुद्उत्तिज्प्रोत्सह्कर्णौस्तब्धीकृउन्नम्उच्छ्रिउन्नीउच्चीकृस्तब्धकर्णर्णीर्णंस्तब्धश्रोत्रत्रात्रंअङ्क्चिह्न्
   PRICK , s.
(puncture) वेधः -धनं, तोदः, सूचिः -चीf., सूचनं -ना, व्यधः-धनं, उत्तुण्डितं. —
(Instrument for pricking) तोदनं, प्रतोदः, तोत्रं,सूचिः -ची -चिनी -चिका, शल्यं, कण्टकः. —
(sharp pain) तोदः,शूलः -लं, व्यथा, यातना, तीक्ष्णव्यथा.
ROOTS:
वेधधनंतोदसूचिचीसूचनंनाव्यधउत्तुण्डितंतोदनंप्रतोदतोत्रंचिनीचिकाशल्यंकण्टकशूललंव्यथायातनातीक्ष्णव्यथा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP