यस्य कस्मादपि व्युत्पत्तिः न दीयते।
Ex. तेन स्वस्य शोधकार्यार्थम् अव्युत्पन्नानां शब्दानां सूचिः निर्मिता।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
malമറ്റുള്ളവയിൽ നിന്നുമുണ്ടാകാത്ത
marअव्युत्पन्न
व्याकरणं यः न जानाति सः ।
Ex. अव्युत्पन्नेन जनेन सह जल्पः अनुपयुक्तः ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)