DUN , a.
(Dark-coloured) कपिशः -शा -शं, श्यावः -वा -वं, श्यामः-मा -मं, पिङ्गलः -ला -लं, ताम्रवर्णः -र्णा -र्णं, कृष्णवर्णः -र्णा -र्णं.
ROOTS:
कपिशशाशंश्याववावंश्याममामंपिङ्गललालंताम्रवर्णर्णार्णंकृष्णवर्ण
To DUN , v. a.
(For a debt) अतिनिर्बन्धेन ऋणदानं प्रार्थ् (c. 10. -अर्थ--यति -ते -यितुं).
ROOTS:
अतिनिर्बन्धेनऋणदानंप्रार्थ्अर्थयतितेयितुं
DUN , s.अतिनिर्बन्धेन ऋणप्रार्थकः, सनिर्बन्धो धनार्थीm. (न्).
ROOTS:
अतिनिर्बन्धेनऋणप्रार्थकसनिर्बन्धोधनार्थीन्