Dictionaries | References c conquer Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 conquer English WN - IndoWordNet | English Any | | verb Wordnet:asmভাৰী হোৱা bdनार , नारसिन benচাপা , হারানো hinदबाना , हावी होना kasحٲوی گَژُھن kokचिड्डप , हारोवप , हावी जावप marवरचढ ठरणे , सरस ठरणे nepदबाउनु , हराउनु oriହରେଇବା , ହାଲିଆ କରିଦେବା| panਦਬਾਉਣਾ , ਹਾਵੀ ਹੋਣਾ , ਭਾਰੇ ਪੈਣਾ telఅణచుట , బలహీనపరచుట Rate this meaning Thank you! 👍 conquer व्यवसाय व्यवस्थापन | English Marathi | | जिंकणे overcome Rate this meaning Thank you! 👍 conquer Student’s English-Sanskrit Dictionary | English Sanskrit | | Conquer,v. t.जि 1 P. वि-परा-जि 1 A, अभि- -पराभू 1 P. ROOTS:जिविपराजिअभिपराभू 2निग्रह् 9 P, नि-सं-यम् 1 P, दम् c. (दमयति), वशीकृ 8 U, स्वायत्तीकृ; ‘one who has c. ed his passions’ जितेंद्रियः, संयतेंद्रियः, वशी, दांतः, संयमी. ROOTS:निग्रह्निसंयम्दम्दमयतिवशीकृस्वायत्तीकृजितेंद्रियसंयतेंद्रियवशीदांतसंयमी -able,a.जेय, अभिभवनीय. ROOTS:जेयअभिभवनीय -or,s.जेतृ m.,विजेतृ, जयिन्m.,जित् in comp.; वि- -श्वजित् ‘c. of the world’ ROOTS:जेतृविजेतृजयिन्जित्विश्वजित् -Conquest, s.जयः, विजयः, वशीकरणं, अभिभवः, जयनं, स्वायत्तीकरणं. ROOTS:जयविजयवशीकरणंअभिभवजयनंस्वायत्तीकरणं 2जितप्रदेशः. ROOTS:जितप्रदेश Rate this meaning Thank you! 👍 conquer A Dictionary: English and Sanskrit | English Sanskrit | | To CONQUER , v. a.जि (c. 1. जयति -ते, जेतुं), पराजि, विजि, सञ्जि,अभिभू (c. 1. -भवति -वितुं), पराभू, दम् in caus. (दमयति -यितुं), वशीकृ,धृष् in caus. (धर्षयति -यितुं), प्रधृष्, पर्यामृश् (c. 6. -मृशति -म्रष्टुं); ‘one who has conquered his passions,’ जितेन्द्रियः. ROOTS:जिजयतितेजेतुंपराजिविजिसञ्जिअभिभूभवतिवितुंपराभूदम्(दमयतियितुं)वशीकृधृष्(धर्षयतिप्रधृष्पर्यामृश्मृशतिम्रष्टुंजितेन्द्रिय Related Words conquer परिखण्डयति विजिगीषावत् विजिगीषिन् संसाधक अतिजि प्रदम् श्वोविजयिन् परिजि परिशक्तवे पर्यामृश् प्रतिजि विजित्य व्यतिजि शक्यसामन्तता परिखण्डय प्रजि प्रवन् दिग्विजयक्रम उज्जि अभिजि विजिगीष विनिर्जि संजि आत्मीकृ विजयमान विनिर्ज्जित जिजीषत् जय्यता परञ्जन पराजयमाण विजितवत् विनिर्जय जित्वा विजिगीषा विजेतृ अपजि अवजय जयत् तिरयति पुरञ्जय निर्जि विजि विजिगीषु vanquish केशरा वीरजयन्तिका समाक्रम् व्यतिक्रम् आजिगीषु तापिञ्छ पर्यागम् प्रभञ्ज् अवजि जिगीषु ज्रि जि तिरोधा अभिषह् जेतव्य जयन जय्य परञ्ज पराजि प्रशम् subdue वेदिजा अभिवृत् जित् जेतृ रिपुञ्जय प्रसह् दम् कौत्स्य विक्रम् विषह् साध् व्यती पराभू प्रत्यादिश् श्रम् अभिभू परिभू प्रकृ आलम्ब् खण्ड् वैजयन्त जेय तुग्र भेषज निग्रह् निषिध् वन् आजि युध् सह् शत्रुञ्जय अधिष्ठा अवतृ जिंकणें Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP