कस्यापि वस्तुनः अनुपयुक्तः व्ययः।
Ex. समयस्य हानिं मा करोतु।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
gujબરબાદી
hinबरबादी
kokनश्टखर्च
urdبربادی
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अथवा अन्येन केनचित् कृतेन नष्टत्वेन जायमाना व्यथा ।
Ex. गृहस्य भित्त्यां भवता यद् हानिः कृता तस्य क्षतिपूर्तिः भवता एव कर्तव्या ।
ONTOLOGY:
घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
क्षतिः उपघातः अभिघातः
Wordnet:
kanನಷ್ಟ
kasنۄقصان , ہرجانہٕ
panਹਾਨੀ