Dictionaries | References
d

decay

   
Script: Latin

decay

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:

decay

decay

भूशास्त्र  | English  Marathi |   | 
  पु. अपक्षय

decay

भौतिकशास्त्र  | English  Marathi |   | 

decay

साहित्य समीक्षा  | English  Marathi |   | 
  न. क्षयन

decay

कृषिशास्त्र | English  Marathi |   | 
  पु. क्षय
  पु. अपक्षय

decay

औषधशास्त्र | English  Marathi |   | 
   कुजणे
  पु. क्षय
  पु. ऱ्हास

decay

decay

वाणिज्यशास्त्र  | English  Marathi |   | 

decay

धातूशास्त्र | English  Marathi |   | 
  पु. क्षय

decay

भूगोल  | English  Marathi |   | 
   क्षय होणे
  पु. क्षय
  पु. ऱ्हास

decay

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Decay,v. i.क्षि pass., क्षयं-लयं-या-इ 2 P, जॄ 4 P, शॄ pass., ह्रस् 1 P, अवसद् 1 P; गल् 1 P, नश् 4 P, प्रली 4 A, क्षै-म्लै-ग्लै 1 P, ध्वंस् 1 A; ‘with d.- ed leaves’ प्रपर्णः-शीर्णपर्णः- (वृक्षः). -v. t. causal of roots above. -s.क्षयः, अवसादः, जीर्णता, ह्रासः, प्रलयः; नाशः, अपचयः; क्षामता, ग्लानिf.
ROOTS:
क्षिक्षयंलयंयाइजॄशॄह्रस्अवसद्गल्नश्प्रलीक्षैम्लैग्लैध्वंस्प्रपर्णशीर्णपर्णवृक्षक्षयअवसादजीर्णताह्रासप्रलयनाशअपचयक्षामताग्लानि
   -ing,a.क्षयिन्, क्षीयमाण, विशी- -र्यमाण.
ROOTS:
क्षयिन्क्षीयमाणविशीर्यमाण

decay

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To DECAY , v. n.क्षि in pass. (क्षीयते), सद् (c. 1. सीदति, सत्तुं), अवसट्.व्यवसद्; म्लै (c. 1. म्लायति, म्लातुं), जॄ (c. 4. जीर्य्यति, जरितुं -रीतुं), विशॄin pass. (-शीर्य्यते), नश् (c. 4. नश्यति, नशितुं), विनश्, प्रणश्; ध्वंस् (c. 1. ध्वंसते -सितुं), विध्वंस्, प्रली (c. 4. -लोयते -लेतुं -लातुं), शद् (c. 6. शीयते, शत्तुं), क्षै (c. 1. क्षायति, क्षातुं), ह्रस् (c. 1. ह्रसति -सितुं), स्रंस् (c. 1. स्रंसते -सितुं), विस्रंस्, गल् (c. 1. गलति -लितुं), ग्लै (c. 1. ग्लायति, ग्लातुं).
ROOTS:
क्षि(क्षीयते)सद्सीदतिसत्तुंअवसट्.व्यवसद्म्लैम्लायतिम्लातुंजॄजीर्य्यतिजरितुंरीतुंविशॄ(शीर्य्यते)नश्नश्यतिनशितुंविनश्प्रणश्ध्वंस्ध्वंसतेसितुंविध्वंस्प्रलीलोयतेलेतुंलातुंशद्शीयतेशत्तुंक्षैक्षायतिक्षातुंह्रस्ह्रसतिस्रंस्स्रंसतेविस्रंस्गल्गलतिलितुंग्लैग्लायतिग्लातुं
   
To DECAY , v. a.क्षि in caus. (क्षययति, क्षपयति -यितुं), अवसद् in caus. (-सादयति -यितुं), नश् in caus. (नाशयति -यितुं), ध्वंस् in caus. (ध्वंसयति -यितुं), ह्रस् in caus. (ह्रासयति -यितुं), विशीर्णीकृ,म्लानीकृ.
ROOTS:
क्षि(क्षययतिक्षपयतियितुं)अवसद्(सादयतिनश्(नाशयतिध्वंस्(ध्वंसयतिह्रस्(ह्रासयतिविशीर्णीकृम्लानीकृ
   DECAY , s.क्षयः, क्षिया, क्षीणता, परिक्षयः, संक्षयः, सादः, अवसादः,अवसन्नता, जीर्णिःf., जीर्णता -त्वं, जरठः, शीर्णता, विशीर्णता, म्लानिःf., प्रलयः, नाशः, विनाशः, प्रणाशः, ध्वंसः, विध्वंसः, विस्रंसा, ग्लानिःf., हानिःf., ह्रासः, अपचयः, व्ययः, क्षामता, गलनं;
‘of the teeth,’ दन्तव्यसनं, कृमिदन्तकः.
ROOTS:
क्षयक्षियाक्षीणतापरिक्षयसंक्षयसादअवसादअवसन्नताजीर्णिजीर्णतात्वंजरठशीर्णताविशीर्णताम्लानिप्रलयनाशविनाशप्रणाशध्वंसविध्वंसविस्रंसाग्लानिहानिह्रासअपचयव्ययक्षामतागलनंदन्तव्यसनंकृमिदन्तक

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP