Dictionaries | References

राज्ञी लक्ष्मी

   
Script: Devanagari

राज्ञी लक्ष्मी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रथमे भारतीये स्वतन्त्रता सङ्ग्रामे यया भागः गृहितः सा झाँसीनगरस्य राज्ञी ।   Ex. राज्ञी लक्ष्म्याः बाल्यकालस्य नाम मनु इति आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP