Dictionaries | References

रङ्गः

   
Script: Devanagari

रङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  परिचालनकक्षे दर्शकाणां कृते वर्तमाना विशिष्टा आसनव्यवस्था।   Ex. रङ्गे एकमपि आसनं रिक्तं नास्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् भवनम् यत्र चित्रपटानि नाटकानि वा दर्शयन्ति।   Ex. रङ्गस्य बहिः बहुः संन्नयः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वर्णः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP