Dictionaries | References

कृष्णः

   
Script: Devanagari

कृष्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छन्दोविशेषः।   Ex. कृष्णे 22 गुरुवर्णाः, 104लघुवर्णाः, 148 मात्राः भवन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malകൃഷ്ണ ഛന്ദസ്സ്
 noun  चतुर्णाम् अक्षराणां वर्णवृत्तविशेषः।   Ex. कृष्णस्य प्रत्येकस्मिन् चरणे तगणः लघुश्च भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः पुरुषः यः कृष्णवर्णीयः अस्ति।   Ex. कृष्णानां विवाहे बाधा उत्पद्यते।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कज्जलस्य अङ्गारस्य वा रङ्गः।   Ex. अस्य चित्रस्य उत्तरभागं कृष्णवर्णेन वर्णय।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯑꯃꯨꯕ
urdکالارنگ , سیاہ فام , کرشن رنگ
 noun  यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।   Ex. सूरदासः कृष्णस्य परमो भक्तः।
HOLO MEMBER COLLECTION:
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  शूद्रविशेषः ।   Ex. कृष्णाः शाल्मलद्वीपे निवसन्ति
 noun  हीरभट्टस्य पिता ।   Ex. कृष्णेन चरकभाष्यं लिखितम्
 noun  वारुणेन्द्रस्य पुत्रः ।   Ex. कृष्णः लक्ष्मणस्य पिता आसीत्
 noun  मदनस्य पिता ।   Ex. कृष्णस्य उल्लेखः कोशे वर्तते
 noun  भरद्वाजस्य शिष्यः ।   Ex. कृष्णस्य वर्णनं कथासरित्सागरे वर्तते
 noun  प्रभूजीकस्य पिता ।   Ex. कृष्णः विद्याधरस्य पितृव्यः आसीत्
 noun  दामोदरस्य पिता ।   Ex. कृष्णः मल्हणस्य पितृव्यः आसीत्
 noun  पीवरीशुकयोः पुत्रः ।   Ex. कृष्णस्य वर्णनं हरिवंशे वर्तते
 noun  तानभट्टस्य पिता ।   Ex. कृष्णः रङ्गनाथस्य पितृव्यः आसीत्
 noun  केशवार्कस्य पुत्रः ।   Ex. कृष्णः जयादित्यस्य पौत्रः आसीत्
 noun  एकः हविर्धानः ।   Ex. कृष्णस्य उल्लेखः हरिवंशे वर्तते
 noun  एकः परिचरः ।   Ex. कृष्णस्य उल्लेखः महाभारते वर्तते
 noun  एकः टीकाकारः ।   Ex. कृष्णेन दयाभागे कृता टीका ख्याता
 noun  एकः नरकः ।   Ex. कृष्णस्य वर्णनं वायुपुराणे वर्तते
 noun  एकः नागराजः ।   Ex. कृष्णस्य वर्णनं महाभारते वर्तते
 noun  एकः टीकाकारः ।   Ex. कृष्णेन महाभारते टीका विरचिता
 noun  असमञ्जसः दत्तकपुत्रः ।   Ex. कृष्णस्य उल्लेखः कोशे वर्तते
 noun  एकः असुरः ।   Ex. कृष्णस्य वर्णनं हरिवंशे वर्तते
 noun  एकः कविः ।   Ex. कृष्णस्य उल्लेखः ऋग्वेदे वर्तते
 noun  अर्जुनस्य पुत्रः ।   Ex. कृष्णस्य उल्लेखः हरिवंशे वर्तते
 noun  अन्ध्राणां नेता ।   Ex. कृष्णस्य उल्लेखः वायुपुराणे वर्तते
   see : कृष्ण उपनिषद्, मरीचम्, शिखिग्रीवम्, करमर्दः, करमर्दः, अर्जुनः, अर्जुनः, व्यासः, विष्णुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP