Dictionaries | References य यस्मात् { yasmāt } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 यस्मात् A Sanskrit English Dictionary | Sanskrit English | | यस्मात् n. ind. (abl. of 3.य, correlative of तस्मात्, ततस्, तद् &c.) from which, from which cause, since, as, because, [Mn.] ; [MBh.] &c. that, in order that, [R.] Rate this meaning Thank you! 👍 यस्मात् The Practical Sanskrit-English Dictionary | Sanskrit English | | यस्मात् [yasmāt] ind. From which, since, as. That, in order that. Related Words यस्मात् विसेचक inasmuchas in as much as whereas गङ्गोत्री गन्धवर्तिका कस्तूरीमृगः काफीचूर्णम् उदयाचलः कर्तृवाच्यम् क्वणितघटी क्ष किरणयन्त्रम् क्षीरकन्दः क्षीरविकृतिः अङ्कुरणबिन्दुः वायुमार्गः वितरणकेन्द्रम् शिक्षात्मक लोहमार्गसंयोगः अण्डग्रन्थिः असंतोषकः आकाशवाणी केन्द्रम् जलस्रोतः लङ्घनकम् ब्रह्मरन्ध्रम् रजतम् धारायन्त्रम् दूरवेधिनी निर्गमः नीध्रम् परिवहनस्थलम् पश्च कूटम् पस्सीवर्व्वूरः प्रवेशद्वारम् सितीलकः सैनिक आस्थानम् स्त्रोतः एरण्डः आलिन्दः केन्द्रबिन्दुः अकम् घनामय व्युत्पत्तिः अट्टालः अन्तःस्रावितन्त्रम् त्रिभुजप्रदेशः रमकः धरणीप्लव प्रकाशगृहम् प्रधानकार्यालयः सामान्यभविष्यत् सृजनात्मक स्फटीयन् स्वरूपम् उद्रथ करयोग्य कर्कारुः कुसूलः कृत्रिमधनम् वात निबिडित वृषगन्धा शकारः ज्वालामुखम् त्रीषु चित्तविप्लव तस्मात् मध्यः नियन्त्रणकक्षः निर्धनः प्रणालः स्राविन् स्वचालितगणकयन्त्रम् उन्नयनम् उन्मुद्र आस्रवः इन्धनम् कण्ठः वित्तकोषः विद्युत्संयन्त्रम् सयोग अनारोग्य seeing दिव्यवस्त्र भस्तकम् मेषः रक्तमय मनोरञ्जनम् प्लुतिः धातुः नष्टविष नीलपुष्पिका प्रभवः सिक्थम् हिरण्यगर्भः निखिल when उर्वर कूपः अङ्कुरित Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP