Dictionaries | References

त्रीषु

   
Script: Devanagari

त्रीषु

A Sanskrit English Dictionary | Sanskrit  English |   | 
त्रीषु  mfn. mfn. furnished with 3 arrows, [ŚāṅkhŚr.]

त्रीषु

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कश्चन धनुष्पकारः यस्मात् एकधा एव त्रीणि बाणानि प्रयोक्तुं शक्नुमः ।   Ex. धनुर्धरस्य त्रीष्वा निसृतानि त्रीणि बाणानि लग्ने सति व्याघ्रः धराशायी अभवत्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasترٛے تیٖرٕ وول کَمان
urdسہ باڑی دھنس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP