Dictionaries | References

अण्डग्रन्थिः

   
Script: Devanagari

अण्डग्रन्थिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुरूषस्य अण्डकोशस्य सः ग्रन्थी यस्मात् शुक्रविन्दवः निःसरन्ति।   Ex. अण्डग्रन्थेः विकारात् सः पिता न भवति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP