Dictionaries | References

कोशः

   
Script: Devanagari

कोशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सञ्चितं धनम् ज्ञानादयः वा।   Ex. कोशस्य व्ययः उचिते स्थाने कर्तव्यः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdबाख्रिनि धोन
mniꯇꯨꯡꯁꯤꯟꯕ꯭ꯂꯟ
 noun  तन्तुवायस्य गृहम्।   Ex. तन्तुवायः स्वमुखलालारूपतन्तुभिः आत्मानं वेष्टयित्वा कोशं करोति तत्र एव वसति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanರೇಶ್ಮೆ ಹುಳದ ಕೋಶ
kasگۄژ
mniꯃꯍꯨꯝ
tamபட்டுப்பூச்சிக் கூடு
urdکویا , کووا , کوش
 noun  ज्योतिषशास्त्रे द्वितीयं गृहम् ।   Ex. कोशस्य उल्लेखः योगयात्रायां वर्तते
 noun  गाथायाः संकलनम् ।   Ex. कोशस्य उल्लेखः कारण्डव्यूहे वर्तते
 noun  ग्रहाणां युतिविशेषः ।   Ex. कोशस्य उल्लेखः बृहत्संहितायां वर्तते
 noun  वस्तुविशेषः यस्मिन् किमपि स्थापयितुं शक्यते ।   Ex. क्षौद्रपटलः मधुनः कोशः एव भवति
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 noun  विशिष्टरूपेण व्यवस्थितः ज्ञानस्य सङ्ग्रहः ।   Ex. विश्वकोशः शब्दकोशश्च कोशस्य प्रकाराः सन्ति
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
   see : निधिः, कवचम्, कोषः, कोष्ठः, कोशागारम्, शब्दकोशः, कुक्षिः, आवरणम्, मेघः, अण्डम्, पात्रम्, अण्डग्रन्थिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP