Dictionaries | References क कोशः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कोशः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सञ्चितं धनम् ज्ञानादयः वा। Ex. कोशस्य व्ययः उचिते स्थाने कर्तव्यः। HYPONYMY:कुन्दः आकस्मिक निधिः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:कोषः निधिःWordnet:asmভাণ্ডাৰ bdबाख्रिनि धोन benআকর gujકોષ hinखजाना kokखजानो malനിധി mniꯇꯨꯡꯁꯤꯟꯕ꯭ꯂꯟ oriକୋଷ telసంపద urdخزانہ noun तन्तुवायस्य गृहम्। Ex. तन्तुवायः स्वमुखलालारूपतन्तुभिः आत्मानं वेष्टयित्वा कोशं करोति तत्र एव वसति। ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmবাহ bdफिथोब gujકોશેટો hinकोया kanರೇಶ್ಮೆ ಹುಳದ ಕೋಶ kasگۄژ kokकोश malകൊക്കൂണ് mniꯃꯍꯨꯝ oriକୋଶ panਕੋਇਆ tamபட்டுப்பூச்சிக் கூடு telపట్టుగూడు urdکویا , کووا , کوش noun ज्योतिषशास्त्रे द्वितीयं गृहम् । Ex. कोशस्य उल्लेखः योगयात्रायां वर्तते noun गाथायाः संकलनम् । Ex. कोशस्य उल्लेखः कारण्डव्यूहे वर्तते noun ग्रहाणां युतिविशेषः । Ex. कोशस्य उल्लेखः बृहत्संहितायां वर्तते noun वस्तुविशेषः यस्मिन् किमपि स्थापयितुं शक्यते । Ex. क्षौद्रपटलः मधुनः कोशः एव भवति । ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:कोषः noun विशिष्टरूपेण व्यवस्थितः ज्ञानस्य सङ्ग्रहः । Ex. विश्वकोशः शब्दकोशश्च कोशस्य प्रकाराः सन्ति । ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun) SYNONYM:कोषः अभिधानम् see : निधिः, कवचम्, कोषः, कोष्ठः, कोशागारम्, शब्दकोशः, कुक्षिः, आवरणम्, मेघः, अण्डम्, पात्रम्, अण्डग्रन्थिः Related Words कोशः sheath treasure lexicon dictionary egg envelope theca cloud test cist money-bag रामाश्रमोद्धारकोशः द्वन्द्वादिकोशः द्विरुक्तिकोशः द्व्यर्थकोशः धनञ्जयकोशः धनञ्जयनाममाला धनञ्जयनिघण्टुः नानार्थध्वनीमञ्जरी jewelry pillow-case scabbard कोषः ventricle cornet विश्वमेदिनी प्रसेवकः glossary सप्तप्रकृतिः शब्दकोशः आकस्मिक निधिः cocoon scrotum शब्दतन्त्रम् महाकालः निधिः bullion casing मकरः integument कोष्ठः fob प्राणमय testicle vocabulary hull ordeal pouch मनोमय treasury husk wrap आनन्दमय shell envelop अभिधानम् plate विज्ञानम् अन्नमय पद्मः पृषत् bud cup pocket lotus मेदिनी पङ्क store frame case कोविदार शूल बीजम् blow money तुला cover धरणी वर्ष पद्म प्राण मधु लॄ महा इन्द्र હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP