Dictionaries | References

अन्तःस्रावितन्त्रम्

   
Script: Devanagari

अन्तःस्रावितन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरस्थं ग्रन्थीनां तन्त्रं यस्मात् अन्तःस्रावः उत्पद्यते तथा च शरीरस्य उपापचयरूपक्रियायां साहाय्यकः भवति।   Ex. अद्य कक्षायां अस्याभिः अंतःस्रावीतंत्रं पठितम्।
MERO COMPONENT OBJECT:
अन्तःस्रावि ग्रन्थिः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
asmঅন্তঃস্রাৱী তন্ত্র
bdइसिं जिरिग्रा खान्थि
gujઅંતસ્રાવી તંત્ર
kanಅಂತಃಸ್ರಾವಕ ಗ್ರಂಥಿ
kasاینٛڈوکرَیِن سِسٹَم
kokअंतस्रावीत यंत्रण
malഅന്തഃസ്രാവ വ്യവസ്ഥ
mniꯑꯦꯟꯗꯣꯀꯔ꯭ꯏꯟ꯭ꯁꯤꯁꯇꯦꯝ
panਅੰਤੜੀ ਸ੍ਰਾਵੀ ਤੰਤਰ
urdداخلی رطوبتی نظام

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP