Dictionaries | References

जलस्रोतः

   
Script: Devanagari

जलस्रोतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलस्य स्रोतः अथवा तत् स्थानं यस्मात् जलं प्राप्यते।   Ex. ग्रीष्मर्तौ जलस्य नैकानि स्तोतांसि शुष्यन्ते।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP