Dictionaries | References

वितरणकेन्द्रम्

   
Script: Devanagari

वितरणकेन्द्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्मात् केन्द्रात् स्थानात् वा किमपि वितीर्यते।   Ex. कृषकाणां कृते कृषिसम्बन्धिनां वस्तूनां वितरणकेन्द्रस्य आवश्यकता अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP