Dictionaries | References

आस्रवः

   
Script: Devanagari

आस्रवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पच्यमानस्य ओदनस्य उपरितनः फेनः।   Ex. आस्रवः पात्रात् बहिः उद्गच्छति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  जैनमतानुसारेण आत्मनः शुभाशुभाः गतयः।   Ex. कर्मानुसारम् आस्रवः निर्धार्यते।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
 noun  सः व्रणः यस्मात् रक्तं पूतं वा वहति ।   Ex. आस्रवे पट्टबन्धनात् अनन्तरम् अपि स्रावः न अवरुन्धते ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasپاکہٕ دانہٕ
oriଲସାଝରା ଘାଆ
   see : उत्सेचनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP