Dictionaries | References

प्रकाशगृहम्

   
Script: Devanagari

प्रकाशगृहम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उन्नतं भवनं प्रायः सागरे वर्तमानं यस्मात् आगतः प्रखरः प्रकाशः सुदूरं गच्छति।   Ex. प्रकाशगृहं सागरे नौयानान् मार्गदर्शनं करोति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP