Dictionaries | References

अट्टालः

   
Script: Devanagari

अट्टालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उन्नतः स्थानविशेषः यस्मात् बन्दीनां शत्रूणां च क्रियादीनां निरीक्षणं कर्तुं शक्यते।   Ex. केचन सैनिकाः अट्टाले सावधानतया तिष्ठन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপাহারা বুরুজ
gujચોકસાઈ મીનાર
marटेहेळणी बुरुज
urdنگہبانی مینار , چوکسی مینار , نگرانی مینار
   see : अट्टः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP