Dictionaries | References

दीपः

   
Script: Devanagari

दीपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रकाशोत्सर्गिकः वस्तुविशेषः।   Ex. दीपस्य निर्वापनेन प्रकोष्ठे अन्धःकारः जातः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  विद्युत्प्रवाहेन प्रकाशितम् उपकरणम्।   Ex. कृपया अनुपस्थितौ दीपस्य वियुतनं कृत्वा कक्षात् निर्गच्छतु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मृद्धात्वादिभिः विनिर्मितं भाजनं यस्मिन् तैलदिषु वर्तिः निधाय प्रकाशार्थे प्रज्ज्वल्यते।   Ex. सन्ध्यासमये ग्रामे दीपाः प्रज्वलन्ति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP