Dictionaries | References

गजः

   
Script: Devanagari

गजः     

noun  वन्यपशुः , यस्य वक्षो अथ कक्षावलयः,श्लथाश्च लम्बोदरसः त्वग्बृहतीगलश्च पेचकेन सह स्थूला कुक्षिः अस्ति। तथा च यः शुण्डावान् अस्ति।   Ex. हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
हस्ती करी दन्ती द्विपः वारण मातङ्गः मतङ्गः कुञ्जरः नागः द्विरदः इभः रदी द्विपायी अनेकपः विषाणी करेणुः पद्मी लम्बकर्णः शुण्डालः कर्णिकी दन्तावलः स्तम्बेरमः दीर्घवक्त्रः द्रुमारिः दीर्घमारुतः विलोमजिह्वः शक्वा पीलुः महामृगः मतङ्गजः षष्ठिहायनः
Wordnet:
benহাতি
oriହାତୀ
urdہاتھی , گج
noun  पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।   Ex. गजाय इक्षुः रोचते।
HOLO MEMBER COLLECTION:
हास्तिकम् गजसेना
HYPONYMY:
करेणुवर्यः पाण्डरः श्वेतगजः गजः करिवरः दोसालगजः दिग्गजः कुञ्जरी कारजः
MERO COMPONENT OBJECT:
कुम्भः शुण्डा
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
हस्ती करी दन्ती द्विपः वारणः मातङ्गः मतङ्गः कुञ्जरः नागः द्विरदः इभः रदी द्विपायी अनेकपः विषाणी करेणुः लम्बकर्णः पद्मी शुण्डालः कर्णिकी दन्तावलः स्तम्बेरमः दीर्घवक्त्रः द्रुमारिः दीर्घमारुतः विलोमजिह्वः शक्वा पीलुः मामृगः मतङ्गजः षष्ठिहायनः
Wordnet:
asmহাতী
bdमैदेर
benমাতঙ্গ
gujહાથી
hinहाथी
kanಆನೆ
kasہوٚس
kokहती
malആന
marहत्ती
mniꯁꯥꯃꯨ
nepहात्ती
oriହାତୀ
panਹਾਥੀ
tamயானை
urdہاتھی , فیل
noun  एकः पुरुषः ।   Ex. गजस्य उल्लेखः कोशे वर्तते

Related Words

गजः   ہوٚس   হাতি   हाथी   யானை   ହାତୀ   हती   हत्ती   ਹਾਥੀ   હાથી   हात्ती   मैदेर   হাতী   ಆನೆ   ആന   ఏనుగు   মাতঙ্গ   अनेकपः   करेणुः   कर्णिकी   दीर्घमारुतः   दीर्घवक्त्रः   मतङ्गजः   द्रुमारिः   द्विपः   द्विपायी   पद्मी   विलोमजिह्वः   शुण्डालः   षष्ठिहायनः   शक्वा   स्तम्बेरमः   मामृगः   महामृगः   रदी   पीलुः   लम्बकर्णः   इभः   कुञ्जरः   दन्तावलः   द्विरदः   अङ्कुशग्रहः   हास्तिकम्   चण्डपोतकः   कालमेघः   करिवरः   करेणुवर्यः   कर्पूरतिलकः   मृत्युविजयः   मङ्गलघटः   रिपुराक्षसः   श्वेतगजः   वरण्डकः   मतङ्गः   दन्ती   अवपातः   कुञ्जरी   वारणः   मातङ्गः   विषाणी   अवरम्   मन्दम्   yard   नागः   गण्डूषः   कुवलयापीडः   बोधिः   सुप्रतीकः   ऐरावतः   नड्वल   हस्ती   करी   शुण्डा   गजस्‍नान   वंशः   अर्गला   लुड्   elephant   परिणत   स्यन्दन      वारण   गण्ड   कपिला   measure   गज   श्वेत   नर   प्रति   धर्म   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP