Dictionaries | References

गण्डूषः

   
Script: Devanagari

गण्डूषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गजशुण्डायाः अन्तिमः सूचिकामुखश्च भागः।   Ex. चलनसमये गजः वारंवारं गण्डूषेण भूमिम् अस्पृशत्।
HOLO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  जलेन मुखसम्मार्जनस्य क्रिया।   Ex. भोजनाद् अनन्तरं गण्डूषः आवश्यं करणीयः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  हस्तस्य गभीरः भागः ।   Ex. तमाखौ कर्करं मिश्रयित्वा गण्डूषे पेषयन्ति ।
HOLO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : चुलुकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP