Dictionaries | References

कुवलयापीडः

   
Script: Devanagari

कुवलयापीडः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दैत्यविशेषः यः हस्तिनः रूपं स्वीकरोति।   Ex. श्रीकृष्णः कुवलयापीडं जघान।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः राजपुत्रः ।   Ex. कुवलयापीडस्य वर्णनं राजतरङ्गिण्यां वर्तते
 noun  एकः दैत्यः ।   Ex. कुवलयापीडस्य वर्णनं हरिवंशे वर्तते
 noun  एकः गजः ।   Ex. कुवलयापीडस्य वर्णनं कथासरित्सागरे वर्तते
   see : कुवलयादित्यः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP