Dictionaries | References

आदेशः

   
Script: Devanagari

आदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।   Ex. सच्चरितम् इत्यत्र त् इत्यस्य स्थाने च् इति आदेशः भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।   Ex. भवतः जन्मपत्रिकानुसारेण अस्मिन् समये भवतः आदेशः प्रतिकूलः अस्ति।
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdآدیش , گَرَہ پھل
   see : आज्ञा, आज्ञा, शासनम्, सन्देशः, निर्देशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP