Dictionaries | References

सन्धिः

   
Script: Devanagari

सन्धिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणशास्त्रे वर्णद्वयस्य सङ्गतत्वेन एकस्य वा उभययोः स्थाने जायमानः आदेशः।   Ex. रमा तथा ईश इत्यत्र आकारेकारयोः गुणरूपः सन्धिः।संहितैकपदे नित्या नित्या धातूपसर्गयोः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।   Ex. अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
kasجوڈ
mniꯇꯥꯡ
urdجوڑ , اعضاء کے ہلنے کی جگہ , گرہ
 noun  राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।   Ex. तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
ONTOLOGY:
सामाजिक घटना (Social Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malകരാര്‍
marतह
mniꯌꯥꯅꯕ
urdسمجھوتہ , معاہدہ , مفاہمت
 noun  समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।   Ex. कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
HYPONYMY:
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एका देवता ।   Ex. सन्धिः योगे वसति
   see : एकता, प्रदोषागमः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP