संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीविष्णुस्तुतिः ।

स्तुतिः - श्रीविष्णुस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥

जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥१॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ॥

सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥२॥

मूकं करोति वाचालं पंगु लंघयते गिरिम् ॥

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥३॥

पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ॥

त्राहि मां पुंडरीकाक्ष सर्वपापहरो भव ॥४॥

कृष्णाय वासुदेवय देवकीनन्दनाय च ॥

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥५॥

इति श्रीविष्णुस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP