संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
प्रणवमाते गतित्राते गयःत्...

श्री आदिमाता अशुभनाशिनी स्तवनम् - प्रणवमाते गतित्राते गयःत्...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.

प्रणवमाते गतित्राते गयःत्राते भर्गमालिनी ।
पापनाशिनी चण्डिके श्रीगायत्रि नमोSस्तु ते ॥१॥

त्रिमूर्तिमाते पतिव्रते प्रेमत्राते तपमालिनी ।
दु:खनाशिनी चण्डिके अनसूये नमोSस्तु ते ॥२॥

भावस्था त्वं नामाधारा नादस्था मन्त्रमालिनी ।
अशुभनाशिनी चण्डिके महिषासुरमर्दिनि नमोSस्तु ते ॥३॥

सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरी ।
एवमेव त्वया कार्यं अस्मद् वैरिविनाशनम् ॥४॥

पिशाचदैत्यदुर्मान्त्रिकादि-सर्वशत्रुविनाशिनि ।
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै रक्ष रक्ष परमेश्वरि ॥५॥

रोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान्
त्वां आश्रितानां न विपन्नराणां त्वां आश्रिता ह्याश्रेयतां प्रयान्ति ॥६॥

ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै क्षमस्व मे परमेश्वरि
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै प्रसीद मे परमेश्वरि ॥७॥

अष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी । भयेभ्यस्त्राहि नो देवि शुभंकरे नमोSस्तु ते ॥८॥

बिभिषण उवाच
पापोSहं पापकर्माSहं पापात्मा पापसंभवः ।
त्राहि मां आदिमाते सर्वपापहरा भव ॥९॥

N/A

References : N/A
Last Updated : April 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP