संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीसीतास्तुतिः ।

स्तुतिः - श्रीसीतास्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


उन्मुष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठलिङ्गनात्कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे ॥

कोपेनारुनितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मेथिलकन्यया दिशतु नः क्षेमं कटाक्षांकुरः ॥१॥

इति श्रीसीतास्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP