संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
पार्वतीस्तुतिः ।

स्तुतिः - पार्वतीस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम् ॥

कालकूतविषस्पर्शजातमूर्छागमामिव ॥१॥

अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः ॥

यया वृतःपुराणोऽपि स्थाणुः सूतेऽमृतं फलम् ॥२॥

मृणालव्यालवलया वेणी बन्धकपर्दिनी ॥

हरानुकारिणी पातु लीलया पार्वती जगत् ॥३॥

इति श्रीपार्वतीस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP