संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
शिवशिरोमालिकास्तुतिः ।

स्तुतिः - शिवशिरोमालिकास्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


पित्रोः पादाब्जेसवागतगिरितनयापुत्रपत्रातिभीततक्षुभ्यद्‌भूषाभुजंगश्वसनगुरुमरुद्दीप्तनेत्राग्नितापात् ॥

स्विद्यन्मौलींदुखण्डस्त्रुतबहुलसुधासेकसंजातजीवा पूर्वाधीतं पठन्ती ह्यवतु विधिशिरोमालिका शूलिनो वः ॥१॥

इति शिवशिरोमालिकास्तुतिः सम्पूर्णा ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP