संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
चन्द्रस्तुतिः ।

स्तुतिः - चन्द्रस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि ॥

पालयन्तमभु कोककुलानि ज्योतिषां पतिमहं महयामि ॥१॥

रविमावसते सतां क्रियाये सुधया तर्पयते सुरान् पितृश्च ॥

तमसां निशि मूर्छतां विहन्त्रे हरचूडानिहितात्मने नमस्ते ॥२॥

स्वर्भानुप्रतिमानपारणमिलद्दन्तौघयंत्रोद्भवश्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः ॥

पुष्पेष्वासनतत्प्रियापरिणयामन्दाभिषेकोत्सवे देवः प्राप्तसहस्त्रचीरकलशश्रीरस्तु नस्तुष्टये ॥३॥

इति चन्द्रस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP