संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
वीणापाणिस्तुतिः ।

स्तुतिः - वीणापाणिस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ॥

करुणामसृणैः कटाक्षपातेः कुरु मामम्ब कृतार्थसार्थवाहम् ॥१॥

आशासुराशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ॥

मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासन सुन्दरि त्वाम् ॥२॥

वचांसि वाचस्पतिमत्सरेण साराणि लब्धुं ग्रहमण्डलीव ॥

मुक्ताक्षसूत्रत्वमुपैति यस्याः सा स सप्रसादाऽस्तु सरस्वती वः ॥३॥

ज्योतिस्तमोहरमलोचनगोचरं तज्जिह्वादुरासदरसं मधुनः प्रवाहम् ॥

दूरे पुलकबन्धि परं प्रपद्ये सारस्वतं किमपि कामदुघं रहस्यम् ॥४॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ॥

या ब्रह्माऽच्युतशंकरप्रभृतिर्भिर्दैवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥५॥

इति वीणापाणिस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP