संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
शाट्यायनीयोपनिषत्

शाट्यायनीयोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ शाट्यायनीयोपनिषत् ॥

शुक्ल यजुर्वेद,संन्यास उपनिषद्

शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति ।

यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥१॥

समासक्तं सदा चित्तं जन्तोर्विषयगोचरे ।

यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥२॥

वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥३॥

नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम ।

विष्णुक्रान्तं वासुदेवं विजान-न्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥४॥

अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः ।

शान्तो दान्त उपरतिस्तितिक्षुहु-र्योऽनूचानो ह्यभिजज्ञौ समानः ॥५॥

त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र ।

अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥६॥

त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् ।

शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥७॥

पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः ।

न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥८॥

विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च ।

तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥९॥

त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।

निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥१०॥

अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस

इत्येते परिव्राजकाश्चतुर्विधा भवन्ति ।

सर्व एते विष्णुलिङ्गिनः

शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म

भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो

नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति ।

तदेतदृचाभ्युक्तम् ।

कुटीचको बहूदकश्चापि हंसः

परमहंस इव वृत्त्या च भिन्नाः ।

सर्व एते विष्णुलिङ्गं दधाना

वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् ।

पञ्चयज्ञा वेदशिरःप्रविष्टाः

क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् ।

त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः

संन्यस्तपुष्पा रसमेवाश्नुवानाः ।

विष्णुक्रीडा विष्णुरतयो विमुक्ता

विष्ण्वात्मका विष्णुमेवापियन्ति ॥११॥

त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा ।

उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥१२॥

दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा ।

गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥१३॥

योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः ।

अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥१४॥

नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः ।

ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥१५॥

ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ।

ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥१६॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।

ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥१७॥

अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति

तथा भवन्ति ।

कामक्रोधलोभमोहदम्भदर्पासूया-

ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती

च वर्जयित्वा वृक्ष इव तिष्ठासेत् ।

छिद्यमानो न ब्रूयात् ।

तदैवं विद्वांस इहैवामृता भवन्ति ।

तदेतदृचाभ्युक्तम् ।

बन्धुपुत्रमनुमोदयित्वा-नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।

प्राचीमुदीचिं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी ।

शिखी मुण्डी चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥१८॥

अयाचितं याचितं वोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् ।

क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण-माच्छादनं स्यादहतं वा विमुक्तः ॥१९॥

ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् ।

चतुरो मासान्ध्रुवशीलतः स्या-त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः ।

अन्यानथाष्टौ पुनरुत्थितेऽस्मि-न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥२०॥

देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः ।

अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥२१॥

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।

किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥२२॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।

नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥२३॥

बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।

ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥२४॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥२५॥

अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं

यो विजहाति स वीरहा भवति ।

स ब्रह्महा भवति ।

स भ्रूणहा भवति ।

स महापातकी भवति ।

य इमां वैष्णवीं निष्ठां परित्यज्यति ।

स स्तेनो भवति ।

स गुरुतल्पगो भवति ।

स मित्रध्रुग्भवति ।

स कृतघ्नो भवति ।

स सर्वस्माल्लोकात्प्रच्युतो भवति ।

तदेतदृचाभ्युक्तम् ।

स्तेनः सुरापो गुरुतल्पगामी मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् ।

व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥२६॥

त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा ।

प्रत्यपत्तिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा ॥२७॥

त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् ।

मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥२८॥

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।

तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥२९॥

अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं

निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति ।

स पुण्यश्लोको भवति ।

स लोकज्ञो भवति ।

स वेदान्तज्ञो भवति ।

स ब्रह्मज्ञो भवति ।

स सर्वज्ञो भवति ।

स स्वराड् भवति ।

स परं ब्रह्म भगवन्तमाप्नोति ।

स पितॄन्सम्बन्धिनो बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति ।

तदेतदृचाभ्युक्तम् ।

शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम् ।

एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतीह विद्वान् ॥३०॥

त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् ।

उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥३१॥

संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।

तारिताः पितरस्तेन इति वेदानुशासनम् ॥३२॥

अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं

निष्ठां नासमाप्य प्रब्रूयात् ।

नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय

नाप्रयतमानसायेति ह स्माहुः ।

तदेतदृचाभ्युक्तम् ।

विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।

असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥३३॥

यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।

अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥३४॥

अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा ।

यथैव तेन न गुरुर्भोजनीय-स्तथैव चानं न भुनक्ति श्रुतं तत् ॥३५॥

गुरुरेव परो धर्मो गुरुरेव परा गतिः ।

एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति ।

तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥३६॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।

स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥३७॥

॥ इत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति शाट्यायनीयोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP