संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
दत्तात्रेयोपनिषत्

दत्तात्रेयोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ दत्तात्रेयोपनिषत् ॥

अथर्व वेद,वैष्णव उपनिषद्

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।

त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं

तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं

धामोपास्वेत्याह ।

सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते

संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं

विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति ।

दमिति हंसः ।

दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।

दामित्येकाक्षरं भवति ।

तदेतत्तारकं भवति ।

तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।

गायत्री छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो देवता ।

वटबीजस्थमिव

दत्तबीजस्थं सर्वं जगत् ।

एतदैवाक्षरं व्याख्यातम् ।

व्याख्यास्ये

षडक्षरम् ।

ओमिति द्वितीयम् ।

ह्रीमिति तृतीयम् ।

क्लीमिति चतुर्थम् ।

ग्लौमिति पञ्चमम् ।

द्रामिति षट्कम् ।

षडक्षरोऽयं भवति ।

योगानुभवो भवति ।

गायत्री छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो

देवता ।

द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।

दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।

नम इति पूर्णानन्दकविग्रहम् ।

गायत्री छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो देवता ।

दत्तात्रेयायेति

कीलकम् ।

तदेव बीजम् ।

नमः शक्तिर्भवति ।

ओमिति प्रथमम् ।

आमिति

द्वितीयम् ।

ह्रीमिति तृतीयम् ।

क्रोमिति चतुर्थम् ।

एहीति तदेव वदेत् ।

दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।

जगती छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो देवता ।

ओमिति बीजम् ।

स्वाहेति शक्तिः ।

संबुद्धिरिति कीलकम् ।

द्रमिति हृदये ।

ह्रीं क्लीमिति शीर्षे ।

एहीति शिखायाम् ।

दत्तेति कवचे ।

आत्रेयेति चक्षुषि ।

स्वाहेत्यस्त्रे ।

तन्मयो भवति ।

य एवं वेद ।

षोडशाक्षरं व्याख्यास्ये ।

प्राणं देयम् ।

मानं देयम् ।

चक्षुर्देयम् ।

श्रोत्रं देयम् ।

षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।

अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।

ओमिति प्रथमं भवति ।

ऐमिति द्वितीयम् ।

क्रोमिति तृतीयम् ।

क्लीमिति चतुर्थम् ।

क्लूमिति पञ्चमम् ।

ह्रामिति षष्ठम् ।

ह्रीमिति

सप्तमम् ।

ह्रूमित्यष्टमम् ।

सौरिति नवमम् ।

दत्तात्रेयायेति चतुर्दशम् ।

स्वाहेति षोडशम् ।

गायत्री छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो देवता ।

ॐ बीजम् ।

स्वाहा शक्तिः ।

चतुर्थ्यन्तं कीलकम् ।

ओमिति हृदये ।

क्लां क्लीं क्लूमिति शिखायाम् ।

सौरिति

कवचे ।

चतुर्थ्यन्तं चक्षुषि ।

स्वाहेत्यस्त्रे ।

यो

नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।

सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।

तज्जापी विष्णुरूपी

भवति ।

अनुष्टुप् छन्दो व्याख्यास्ये ।

सर्वत्र

संबुद्धिरिमानीत्युच्यन्ते ।

दत्तात्रेय हरे कृष्ण

उन्मत्तानन्ददायक ।

दिगंबर मुने बालपिशाच

ज्ञानसागर ॥१॥

। इत्युपनिषत् ।

अनुष्टुप् छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।

हरे कृष्णेति शीर्षे ।

उन्मत्तानन्देति शिखायाम् ।

दायकमुन इति कवचे ।

दिगंबरेति चक्षुषि ।

पिशाचज्ञानसागरेत्यस्त्रे ।

आनुष्टुभोऽयं

मयाधीतः ।

अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।

सर्वोपकारी मोक्षी भवति ।

य एवं वेदेत्युपनिषत् ॥१॥

इति प्रथमः खण्डः ॥१॥

ओमिति व्याहरेत् ।

ॐ नमो भगवते दत्तात्रेयाय

स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय

महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-

पिशाचवेषायेति महायोगिनेऽवधूतायेति

अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-

प्रदाय ओमिति व्याहरेत् ।

भवबन्धमोचनायेति

ह्रीमिति व्याहरेत् ।

सकलविभूति दायेति क्रोमिति व्याहरेत् ।

साध्याकर्षणायेति सौरिति व्याहरेत् ।

सर्वमनः

क्षोभणायेति श्रीमिति व्याहरेत् ।

महोमिति व्याहरेत् ।

चिरञ्जीविने वषडिति व्याहरेत् ।

वशीकुरुवशीकुरु

वौषडिति व्याहरेत् ।

आकर्षयाकर्षय हुमिति

व्याहरेत् ।

विद्वेषयविद्वेषय फडिति व्याहरेत् ।

उच्चाटयोच्चाटय ठठेति व्याहरेत् ।

स्तम्भय

स्तम्भय खखेति व्याहरेत् ।

मारयमारय नमः

संपन्नाय नमः संपन्नाय स्वाहा पोषयपोषय

परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि

ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं

हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं

पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-

सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः

शिवायेत्युपनिषत् ॥२॥

इति द्वितीयः खण्डः ॥२॥

य एवं वेद ।

अनुष्टुप् छन्दः ।

सदाशिव ऋषिः ।

दत्तात्रेयो देवता ।

ओमिति बीजम् ।

स्वाहेति शक्तिः ।

द्रामिति कीलकम् ।

अष्टमूर्त्यष्टमन्त्रा भवन्ति ।

यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः

पूतो भवति ।

गायत्र्या शतसहस्रं जप्तं भवति ।

महारुद्रशतसहस्रजापी भवति ।

प्रणवायुतकोटिजप्तो भवति ।

शतपूर्वाञ्छतापरान्पुनाति ।

स पङ्क्तिपावनो भवति ।

ब्रह्महत्यादिपातकैर्मुक्तो भवति ।

गोहत्यादिपातकैर्मुक्तो भवति ।

तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।

अशेषपापान्मुक्तो भवति ।

भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।

सर्वमन्त्रयोगपारीणो भवति ।

स एव ब्राह्मणो भवति ।

तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् ।

सोऽनन्तफलमश्नुते ।

स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

॥ इति दत्तात्रेयोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : October 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP