संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
योगशिखोपनिषत्

योगशिखोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ योगशिखोपनिषत् ॥ कृष्ण यजुर्वेद,योग उपनिषद्

योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते । तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपया वद शङ्कर ॥१॥

सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् । जन्ममृत्युजराव्याधिनाशनं सुखदं वद ॥२॥

इति हिरण्यगर्भः पप्रच्छ स होवाच महेश्वरः । नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ॥३॥

सिद्धिमार्गेण लभते नान्यथा पद्मसंभव । पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥४॥

स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते । निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ॥५॥

तदेव जीवरूपेण पुण्यपापफलैर्वृतम् । परमात्मपदं नित्यं तत्कथं जीवतां गतम् ॥६॥

तत्त्वातीतं महादेव प्रसादात्कथयेश्वर । सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥७॥

वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृतिरुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥८॥

सुखदुःखैः समायुक्तं जीवभावनया कुरु । तेन जीवामिधा प्रोक्ता विशुद्धे परमात्मनि ॥९॥

कामक्रोधभयं चापि मोहलोभमथो रजः । जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥१०॥

तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च । एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते ॥११॥

तस्माद्दोषविनाशार्थमुपायं कथयामि ते । ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये ॥१२॥

योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ॥१३॥

तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् । ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् ॥१४॥

अज्ञानं कीदृशं चेति प्रविचार्यं मुमुक्षुणा । ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ॥१५॥

असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः । सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते ॥१६॥

स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा । कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता ॥१७॥

पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं भवेत् । विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः ॥१८॥

परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव । सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि ॥१९॥

कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् । निष्कलं निर्मलं साक्षात्सकलं गगनोपमम् ॥२०॥

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् । एतद्रूपं समायातः स कथं मोहसागरे ॥२१॥

निमज्जति महाबाहो त्यक्त्वा विद्यां पुनः पुनः । सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः ॥२२॥

तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा । तयोर्नास्ति विशेषोऽत्र समा संसारभावना ॥२३॥

ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः । ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः ॥२४॥

विना देहेन योगेन न मोक्षं लभते विधे । अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः ॥२५॥

अपक्वा योगहीनास्तु पक्वा योगेन देहिनः । सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः ॥२६॥

जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् । ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् ॥२७॥

तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते । शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा ॥२८॥

अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः । शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः ॥२९॥

तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः । ततो दुःखशतैर्व्यापत्ं चित्तं क्षुब्धं भवेन्नृणाम् ॥३०॥

देहावसानसमये चित्ते यद्यद्विभावयेत् । तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥३१॥

देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः । तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः ॥३२॥

पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते । असौ किं वृश्चिकैर्द्रष्टो देहान्ते वा कथं सुखी ॥३३॥

तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः । अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै ॥३४॥

देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः । जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति ॥३५॥

यदा यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् । तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः ॥३६॥

कारणेन विना कार्यं न कदाचन विद्यते । अहंकारं विना तद्वद्देहे दुःखं कथं भवेत् ॥३७॥

शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् । तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् ॥३८॥

इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम् । तेनैव विजितं सर्वं नासौ केनापि बाध्यते ॥३९॥

महाभूतानि तत्त्वानि संहृतानि क्रमेण च । सप्तधातुमयो देहो दग्धा योगाग्निना शनैः ॥४०॥

देवैरपि न लक्ष्येत योगिदेहो महाबलः । भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः ॥४१॥

यथाकाशस्तथा देह आकाशादपि निर्मलः । सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः ॥४२॥

इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः । क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित् ॥४३॥

अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् । संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः ॥४४॥

नासौ मरणमाप्नोति पुनर्योगबलेन तु । हठेन मृत एवासौ मृतस्य मरणं कुतः ॥४५॥

मरणं यत्र सर्वेषां तत्रासौ परिजीवति । यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै ॥४६॥

कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते । जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः ॥४७॥

विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा । ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः ॥४८॥

देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते । ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् ॥४९॥

पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम् । ततः सिद्धस्य कृपया योगी भवति नान्यथा ॥५०॥

ततो नश्यति संसारो नान्यथा शिवभाषितम् । योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे ॥५१॥

ज्ञानेनैव विना योगो न सिद्ध्यति कदाचन । जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते ॥५२॥

ज्ञानं तु जन्मनैकेन योगादेव प्रजायते । तस्मायोगात्परतरो नास्ति मार्गस्तु मोक्षदः ॥५३॥

प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते । किमसौ मननादेव मुक्तो भवति तत्क्षणात् ॥५४॥

पश्चाज्जन्मशन्तान्तरैर्योगादेव विमुच्यते । न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः ॥५५॥

प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत् । सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम् ॥५६॥

व्याधयस्तस्य नश्यन्ति च्छेदखातादिकास्तथा , तदासौ परमाकाशरूपो देह्यवतिष्ठति ॥५७॥

किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै । देहीव दृश्यते लोके दग्धकर्पूरवत्स्वयम् ॥५८॥

चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम् । रज्ज्वा यद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः ॥५९॥

नानाविधैर्विचारैस्तु न बाध्यं जायते मनः । तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा ॥६०॥

तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः । न वशो जायते प्राणः सिद्धोपायं विना विधे ॥६१॥

उपायं तमविज्ञाय योगमार्गे प्रवर्तते । खण्डज्ञानेन सहसा जायते क्लेशवत्तरः ॥६२॥

यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम् । सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति ॥६३॥

यस्य प्राणो विलीनोऽन्तः साधके जीविते सति । पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते ॥६४॥

शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते । तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज ॥६५॥

तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत् । मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे ॥६६॥

योगात्परतरं पुण्यं योगात्परतरं शिवम् । योगात्परतरं सूक्ष्मं योगात्परतरं नहि ॥६७॥

योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा । सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः ॥६८॥

एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते । अथ योगशिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् ॥६९॥

यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते । आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते ॥७०॥

नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ । मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्तयेत् ॥७१॥

ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् । एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते ॥७२॥

ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् । आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् ॥७३॥

तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत् । दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे ॥७४॥

भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः । द्वितीयं सुषुम्नाद्वारं परिशुभ्रं समर्पितम् ॥७५॥

कपालसंपुटं पीत्वा ततः पश्यति तत्पदम् । अथ न ध्यायते जन्तुरालस्याच्च प्रमादतः ॥७६॥

यदि त्रिकालमागच्छेत्स गच्छेत्पुण्यसंपदम् । पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया ॥७७॥

लब्धयोगोऽथ बुद्ध्येत प्रसन्नं परमेश्वरम् । जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् ॥७८॥

तदा पश्यति योगेन संसारोच्छेदनं महत् । अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणम् ॥७९॥

मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा । गुरुवस्त्रप्रसादेन कुर्यात्प्राणजयं बुधः ॥८०॥

वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम् । मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् ॥८१॥

निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः । अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् ॥८२॥

पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा । मृत्युचक्रगतस्यापि तस्य मृत्युभयं कुतः ॥८३॥

एतदेव परं गुह्यं कथितं तु मया तव । वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत् ॥८४॥

वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् । सन्तप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी ॥८५॥

प्रविशेच्चन्द्रतुण्डे तु सुषुम्नावदनान्तरे । वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा ॥८६॥

विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति । ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः ॥८७॥

अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम् । भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः ॥८८॥

बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः । अथास्य लक्षणं सम्यक्कथयामि समासतः ॥८९॥

एकाकिना समुपगम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम् ।

लघ्वाशिना धृतिमता परिभावितव्यं संसाररोगहरमौषधमद्वितीयम् ॥९०॥

सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना । विधिवत्कुम्भकं कृत्वा रेचयेच्छ्रीतरश्मिना ॥९१॥

उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च । मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम् ॥९२॥

नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्षिपेत् । धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः ॥९३॥

कण्ठे कफादि दोषघ्नं शरीराग्निविवर्धनम् । नाडीजलापहं धातुगतदोषविनाशनम् ॥९४॥

गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् । मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत् ॥९५॥

शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषम् । स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः ॥९६॥

रेच्येत्पूरयेद्वायुमाश्रमं देहगं धिया । यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥९७॥

कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥९८॥

कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् ॥९९॥

सम्यग्बन्धुसमुद्भूतं ग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥१००॥

बन्धत्रयमथेदानीं प्रवक्ष्यामि यथाक्रमम् । नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् ॥१०१॥

चतुर्णामपि भेदानां कुम्भके समुपस्थिते । बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयहि तत् ॥१०२॥

प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः । जालन्धारस्तृतीयस्तु लक्षणं कथयाम्यहम् ॥१०३॥

गुदं पार्ष्ण्या तु संपीड्य पायुमाकुञ्चलेद्बलात् । वारंवारं यथा चोर्ध्वं समायाति समीरणः ॥१०४॥

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥१०५॥

कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः । बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥१०६॥
स्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः । उड्डियानं तु सहजं गुरुणा कथितं सदा ॥१०७॥

अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् । नाभेरूर्ध्वमधश्चापि त्राणं कुर्यात्प्रयत्नतः ॥१०८॥

षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः । पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ॥१०९॥

कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः । कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया ॥११०॥

बन्धो जालन्धराख्योऽयममृताप्यायकारकः । अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते ॥१११॥

मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः । वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् ॥११२॥

कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत् । भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया ॥११३॥

तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना । पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते ॥११४॥

सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत् । रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् ॥११५॥

चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते । गुणत्रयमतीतं स्याद्ग्रन्थित्रयविभेदनात् ॥११६॥

शिवशक्तिसमायोगे जायते परमा स्थितिः । यथा करी करेणैव पानीयं प्रपिबेत्सदा ॥११७॥

सुषुम्नावज्रनालेन पवमानं ग्रसेत्तथा । वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः ॥११८॥

सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव । मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी ॥११९॥

यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् । आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके ॥१२०॥

पुनःपुनस्तद्वदेव पश्चिमद्वारलक्षणम् । पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः ॥१२१॥

प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः । रेचितः क्षीणतां याति पूरितः पोषयेत्ततः ॥१२२॥

यत्रैव जातं सकलेवरं मन-स्तत्रैव लीनं कुरुते स योगात् ।

स एव मुक्तो निरहंकृतिः सुखी मूढा न जानन्ति हि पिण्डपातिनः ॥१२३॥

चित्तं विनिष्टं यदि भासितं स्या-त्तत्र प्रतीतो मरुतोऽपि नाशः ।

न चेद्यदि स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः ॥१२४॥

जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम् । ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः ॥१२५॥

अनेनाभ्यासयोगेन नित्यमासनबन्धतः । चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा ॥१२६॥

रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् । नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् ॥१२७॥

नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ॥१२८॥

कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम् । मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात् ॥१२९॥

एक एव चतुर्धाऽयं महायोगोऽभिधीयते । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥१३०॥

हंसहंसेति मन्त्रोऽयं सर्वैर्जीवश्च जप्यते । गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः ॥१३१॥

सोऽहंसोऽहमिति प्रोक्तो मन्त्रयोगः स उच्यते । प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि ॥१३२॥

हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते । सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते ॥१३३॥

हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् । क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् ॥१३४॥

तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम् । पवनः स्थैर्यमायाति लययोगोदये सति ॥१३५॥

लयात्संप्राप्यते सौख्यं स्वात्मानदं परं पदम् । योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम् ॥१३६॥

रजो वसति जन्तूनां देवीतत्त्वं समावृतम् । रजसो रेतसो योगाद्राजयोग इति स्मृतः ॥१३७॥

अणिमादिपदं प्राप्य राजते राजयोगतः । प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् ॥१३८॥

संक्षेपात्कथितं ब्रह्मन्नान्यथा शिवभाषितम् । क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा ॥१३९॥

एकेनैव शरीरेण योगाभ्यासाच्छनैःशनैः । चिरात्संप्राप्यते मुक्तिर्मर्कटक्रम एव सः ॥१४०॥

योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति । पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् ॥१४१॥

ततः पुण्यवशात्सिद्धो गुरुणा सह संगतः । पश्चिमद्वारमार्गेण जायते त्वरितं फलम् ॥१४२॥

पूर्वजन्मकृताभ्यासात्सत्त्वरं फलमश्नुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते ॥१४३॥

नास्ति काकमतादन्यदभ्यासाख्यमतः परम् । तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् ॥१४४॥

हठयोगक्रमात्काष्ठासहजीवलयादिकम् । नाकृतं मोक्षमार्गं स्यात्प्रसिद्धां पश्चिमं विना ॥१४५॥

आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् । ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् ॥१४६॥

धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः । नाना नादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे ॥१४७॥

जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः । सर्वज्ञोसौ भवेत्कामरूपः पवनवेगवान् ॥१४८॥

क्रीडते त्रिषु लिकेषु जायन्ते सिद्धयोऽखिलाः । कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते ॥१४९॥

अहंकारक्षये तद्वद्देहे कठिना कुतः । सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान् ॥१५०॥

जीवन्मुक्तो महायोगी जायते नात्र संशयः । द्विविधाः सिद्धयो लोके कल्पिताऽकल्पितास्तथा ॥१५१॥

रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात् । सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः ॥१५२॥

अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः । साधनेन विनाप्येवं जायन्ते स्वत एव हि ॥१५३॥

स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्याद्दीश्वरप्रियाः । प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः ॥१५४॥

सिद्धानित्या महावीर्या इच्छारूपाः स्वयोगजाः । चिरकालात्प्रजायन्ते वासनारहितेषु च ॥१५५॥

तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विना कार्यं सदा गुप्तं योगसिद्धस्य लक्षणम् ॥१५६॥

यथाकाशं समुद्दिश्य गच्छद्भिः पथिकैः पथि । नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः ॥१५७॥

स्वयमेव प्रजायन्ते लाभालाभविवर्जिते । योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते ॥१५८॥

परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा । सिधिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव च ॥१५९॥

अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् । सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् ॥१६०॥

अजरामरपिण्डो यो जीवन्मुक्तः स एव हि । पशुकुक्कुटकीटाद्या मृतिं संप्राप्नुवन्ति वै ॥१६१॥

तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज । न बहिः प्राण आयाति पिण्डस्य पतनं कुतः ॥१६२॥

पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते । देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा ॥१६३॥

अनन्यतां यदा याति तदा मुक्तः स उच्यते । विमतानि शरीराणि इन्द्रियाणि तथैव च ॥१६४॥

ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव । दशद्वार पुरं देहं दशनाडीमहापथम् ॥१६५॥

दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् । षडाधारापवरकं षडन्वयमहावनम् ॥१६६॥

चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् । बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् ॥१६७॥

देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् । गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ॥१६८॥

शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते । यत्र कुण्डलिनीनाम परा शक्तिः प्रतिष्ठिता ॥१६९॥

यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते । यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते ॥१७०॥

यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः । तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् ॥१७१॥

स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके । नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् ॥१७२॥

द्वादशारं महाचक्रं हृदये चाप्यनाहतम् । तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव ॥१७३॥

कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् । पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर ॥१७४॥

आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् । उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् ॥१७५॥

चतुरस्रं धरण्यादौ ब्रह्मा तत्राधिदेवता । अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता ॥१७६॥

त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता । वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता ॥१७७॥

आकाशमण्डलं वृत्तं देवतास्य सदाशिवः । नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥१७८॥

इति प्रथमोऽध्यायः ॥१॥

पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर । यस्य विज्ञानमात्रेण खेचरीसमतां व्रजेत् ॥१॥

शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः । द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः ॥२॥

तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे । पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति ॥३॥

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् ॥४॥

शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् । तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः ॥५॥

एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् । तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः ॥६॥

अणिमादिकमैश्वर्यमचिरादेव जायते । मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात् ॥७॥

मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा । मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्भवात् ॥८॥

मूलस्वरूपलिङ्गत्वान्मूलमन्त्र इति स्मृतः । सूक्ष्मत्वात्कारणात्वाच्च लयनाद्गमनादपि ॥९॥

लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते । संनिधानात्समस्तेषु जन्तुष्वपि च सन्ततम् ॥१०॥

सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते । महामाया महालक्ष्मीर्महादेवी सरस्वती ॥११॥

आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते । सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते ॥१२॥

बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् । प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च ॥१३॥

गुरूपदेशमार्गेण सहसैव प्रकाशते । स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः ॥१४॥

पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भं सूक्ष्मं तु नादं बीजत्रयात्मकम् ॥१५॥

परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् । अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम् ॥१६॥

शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् । अनन्तमपरिच्छेद्यमनूपममनामयम् ॥१७॥

आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते । तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे शृणु ॥१८॥

दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः ॥१९॥

अणिमादिकमैश्वर्यमचिरात्तस्य जायते । नास्ति नादात्परो मन्त्रो न देवः स्वात्मनः परः ॥२०॥

नानुसन्धेः परा पूजा न हि तृप्तेः परं मुखम् । गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता ।

मद्भक्त एतद्विज्ञाय कृत कृत्यः सुखी भवेत् ॥२१॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२२॥

इति ॥ इति द्वितीयोऽध्यायः ॥२॥

यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् । येन विज्ञातमात्रेण जन्मबन्धात्प्रमुच्यते ॥१॥

अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते । मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी ॥२॥

तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः । तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः ॥३॥

हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः । तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते ॥४॥

प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः । शाखापल्लवरूपेण ताल्वादिस्थानघट्टनात् ॥५॥

अकारादिक्षकारान्तान्यक्षराणि समीरयेत् । अक्षरेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः ॥६॥

सर्वे वाक्यात्मका मन्त्रा वेदशास्त्राणि कृत्स्नशः । पुराणानि च काव्यानि भाषाश्च विविधा अपि ॥७॥

सप्तस्वराश्च गाथाश्च सर्वे नादसमुद्भवाः । एषा सरस्वती देवी सर्वभूतगुहाश्रया ॥८॥

वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः । तद्विवर्तपदैर्वाक्यैरित्येवं वर्तते सदा ॥९॥

य इमां वैखरी शक्तिं योगी स्वात्मनि पश्यति । स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः ॥१०॥

वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति । यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः ॥११॥

इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत । वायवो यत्र लीयन्ते मनो यत्र विलीयते ॥१२॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिंस्थितो न दुःखेन गुरुणापि विचाल्यते ॥१३॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥१४॥

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । एतत्क्षराक्षरातीतमनक्षरमितीर्यते ॥१५॥

क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते । अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् ॥१६॥

अलक्षणमलक्षं तदप्रतर्क्यमनूपमम् । अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम् ॥१७॥

आधारं सर्वभूतानामनाधारमनामयम् । अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् ॥१८॥

अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् । अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम् ॥१९॥

सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् । सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम् ॥२०॥

निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् । निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम् ॥२१॥

ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम् । भावाभावविनिर्मुक्तं भावनामात्रगोचरम् ॥२२॥

भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा । भावनामात्रमेवात्र कारणं पद्मसंभव ॥२३॥

यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् । विषयं ध्यायतः पुंसो विषये रमते मनः ॥२४॥

मामनुस्मरतश्चित्तं मय्येवात्र विलीयते । सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता ।

अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् ॥२५॥

इति॥ इति तृतीयोऽध्यायः ॥३॥

चैतनस्यैकरूपत्वद्भेदो युक्तो न कर्हिचित् । जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा ॥१॥

रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी । भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥२॥

उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥३॥

व्याप्यव्याप्यकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥४॥

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः । तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय ॥५॥

ब्रह्मैव सर्वनामानि रूपाणि विविधानि च । कर्माण्यपि समग्राणि बिभर्तीति विभावय ॥६॥

सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥७॥

स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् ॥८॥

यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति । आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि ॥९॥

अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षणबाधितः ॥१०॥

स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि । द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च ॥११॥

त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः ॥१२॥

यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः । तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे विनश्यति ॥१३॥

यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥१४॥

यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥१५॥

यथैव शून्यो वेतालो गन्धर्वाणं पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥१६॥

यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ॥१७॥

जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् । यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम् ॥१८॥

यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः । गृह्यमाने घटे यद्वन्मृत्तिका भाति वै बलात् ॥१९॥

वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् । सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा ॥२०॥

यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् । यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः ॥२१॥

आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः ॥ सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ॥२२॥

विनिर्णीता विमूढेन देहत्वेन तथात्मता । घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका ॥२३॥

गृहत्वेन हि काष्ठानि खड्गत्वेन हि लोहता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥२४॥

इति॥ इति चतुर्थोऽध्यायः ॥४॥

पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् । समाहितमनाअ भूत्वा शृणु ब्रह्मन्यथाक्रमम् ॥१॥

दशद्वारपुरं देहं दशनाडीमहापथम् । दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् ॥२॥

षडाधारापवरकं षडन्वयमहावनम् । चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् ॥३॥

बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् । देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् ॥४॥

गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते ॥५॥

यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते ॥६॥

यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते । यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥७॥

तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् । स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम् ॥८॥

नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् । द्वादशारं महाचक्रं हृदये चाप्यनाहतम् ॥९॥

तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव । कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् ॥१०॥

पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख । आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् ॥११॥

उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् । स्थानान्येतानि देहेऽस्मिञ्छक्तिरूपं प्रकाशते ॥१२॥

चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता । अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता ॥१३॥

त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता । वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता ॥१४॥

आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता । नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥१५॥

शांभवस्थानमेतत्ते वर्णितं पद्मसंभव । अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् ॥१६॥

मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला । मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता ॥१७॥

इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते । विलंबिन्यामनुस्यूते नासिकान्तमुपागते ॥१८॥

इडायां हेमरूपेण वायुर्वामेन गच्छति । पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥१९॥

विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता । तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः ॥२०॥

तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् । गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते ॥२१॥

पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते । शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता ॥२२॥

विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् । सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति ॥२३॥

राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् । क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च ॥२४॥

कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी । अन्नसारं समादाय मूर्ध्नि संचिनुते सदा ॥२५॥

नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः । मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी ॥२६॥

चित्राख्या सीविनि नाडी शुक्लमोचनकारणी । नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु ॥२७॥

स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥२८॥

सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः । पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः ॥२९॥

समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते । वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते ॥३०॥

काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते । काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः॥३१॥

अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः । नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः ॥३२॥

विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः । तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः ॥३३॥

भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः । महाविष्णोश्च देवस्य तत्सूक्ष्मं रूपमुच्यते ॥३४॥

एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया । तेन भुक्तं च पीतं च हुतमेव न संशयः ॥३५॥

सुखसंसेवितं स्वप्नं सुजीर्णमितभोजनम्।ज् । शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः ॥३६॥

प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः । गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् ॥३७॥

नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् । उड्डीय याति तेनैव शक्तितोड्यानपीठकम् ॥३८॥

कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम् । बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः ॥३९॥

कपालविवरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥४०॥

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥४१॥

न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते । न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥४२॥

ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके । उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने ॥४३॥

ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् । नारायणमनुध्यायेत्स्रवतममृतं सदा ॥४४॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे ॥४५॥

अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर । जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् ॥४६॥

नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् । बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् ॥४७॥

कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् । परकायमनोयोगः परकायप्रवेशकृत् ॥४८॥

अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये । पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् ॥४९॥

सलिले धारयेच्चित्तं नाम्भसा परिभूयते । अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः ॥५०॥

वायौ मनोलयं कुर्यादाकाशगमनं भवेत् । आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् ॥५१॥

विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् । चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत् ॥५२॥

इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान् । विष्णुरूपे महायोगी पालयेदखिलं जगत् ॥५३॥

रुद्ररूपे महायोगी संहरत्येव तेजसा । नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात् ॥५४॥

यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः । तथा तत्तदवाप्नोति भाव एवात्र कारणम् ॥५५॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः । न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते ॥५६॥

दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् । पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् ॥५७॥

यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः । पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः ॥५८॥

नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् । अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः ॥५९॥

योगशिखां महागुह्यं यो जानाति महामतिः । न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते ॥६०॥

न पुण्यपापे नास्वस्थो न दुःखं न पराजयः । न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले ॥६१॥

सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः । तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः ॥६२॥

इत्युपनिषत् ॥ इति पञ्चमोऽध्यायः ॥५॥

उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर । येन विज्ञातमात्रेण मुक्तो भवति संसृतेः ॥१॥

उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् । हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय ॥२॥

सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात् । मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥३॥

शतं चैका च हृदयस्य नाड्य-स्तासां मूर्धानमभिनिःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङ्न्या उत्क्रमणे भवन्ति ॥४॥

एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता । सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥५॥

इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु । तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् ॥६॥

प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः । भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् ॥७॥

गुदस्य पृष्ठभागेऽस्मिन्वीणादन्डः स देहभृत् । दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते ॥८॥

तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः । इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी ॥९॥

सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् । तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः ॥१०॥

भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः । द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ॥११॥

स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः । बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः ॥१२॥

सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् । नानानाडीप्रसवगं सर्वभूतान्तरात्मनि ॥१३॥

ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् । द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः ॥१४॥

सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः । अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् ॥१५॥

वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम् ॥१६॥

कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे ॥१७॥

सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः । हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते ॥१८॥

अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् । उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् ।

यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् ॥१९॥

गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरान्धनाशम् ।

पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम् ॥२०॥

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः ।

तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥२१॥

केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती । आधाराज्जायते विश्वं विश्वं तत्रैव लीयते ॥२२॥

तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् । आधारशक्तिनिद्रायां विश्वं भवति निद्रया ॥२३॥

तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते । आधारं यो विजानाति तमसः परमश्नुते ॥२४॥

तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते ॥२५॥

आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा । तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः ॥२६॥

आधारचक्रमहसा पुण्यपापे निकृन्तयेत् । आधारवातरोधेन लीयते गगनान्तरे ॥२७॥

आधारवातरोधेन शरीरं कंपते यदा । आधारवातरोधेन योगी नृत्यति सर्वदा ॥२८॥

आधारवातरोधेन विश्वं तत्रैव दृश्यते । सृष्टिमाधारमाधारमाधारे सर्वदेवताः ।

आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् ॥२९॥

आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् । तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते ॥३०॥

आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते । तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् ॥३१॥

आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि । तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् ॥३२॥

आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया । षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् ॥३३॥

वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया । ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् ॥३४॥

सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति । सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् ॥३५॥

सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् । सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ ॥३६॥

तदा समरसं भावं यो जानाति स योगवित् । सुषुम्नायां यदा यस्य म्रियते मनसो रयः ॥३७॥

सुषुम्नायां यदा योगी क्षणैकमपि तिष्टति । सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति ॥३८॥

सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् । सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् ॥३९॥

भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः । क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् ॥४०॥

गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् । मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् ॥४१॥

श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च । केदारोदकपानेन मध्यनाडीप्रदर्शनात् ॥४२॥

अश्वमेधसहस्राणि वाजपेयशतानि च । सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥४३॥

सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः । स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् ॥४४॥

सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः । सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः ॥४५॥

अनेकयज्ञदानानि व्रतानि नियमास्तथा । सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् ॥४६॥

ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा । चिच्छक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता ॥४७॥

मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा । नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे ॥४८॥

भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके । बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते ॥४९॥

हृदये स्थूलरूपेण मध्यमेन तु मध्यगे ॥५०॥

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥५१॥

आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् ॥५२॥

अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥५३॥

हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा । तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् ॥५४॥

कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥५५॥

भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः । यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥५६॥

त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः । त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥५७॥

चित्ते चलति संसारो निश्चलं मोक्ष उच्यते । तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे ॥५८॥

चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥५९॥

मनोहं गगनाकारं मनोहं सर्वतोमुखम् । मनोहं सर्वमात्मा च न मनः केवलः परः ॥६०॥

मनः कर्माणि जायन्ते मनो लिप्यति पातकैः । मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् ॥६१॥

मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् । ततः परं परब्रह्म दृश्यते च सुदुर्लभम् ॥६२॥

मनसा मन आलोक्य मुक्तो भवति योगवित् । मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् ॥६३॥

मनसा मन आलोक्य योगनिष्ठः सदा भवेत् । मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश ॥६४॥

यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् ॥६५॥

बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम् । शान्तं च तदतीतं च परंब्रह्म तदुच्यते ॥६६॥

हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा । तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् ॥६७॥

रोध्यते बुध्यते शोके मुह्यते न च संपदा । कंपते शत्रुकार्येषु कामेन रमते हसन् ॥६८॥

स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे । यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम् ॥६९॥

मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः । बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः ॥७०॥

सदा नादानुसन्धानात्संक्षीणा वासना भवेत् । निरञ्जने विलीयेत मरुन्मनसि पद्मज ॥७१॥

यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् । नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् ॥७२॥

मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् । मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ॥७३॥

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् । प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् ॥७४॥

वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् । समाधिमेकेन समममृतं यान्ति योगिनः ॥७५॥

यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि ॥७६॥

घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते । भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते ॥७७॥

स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् । गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥७८॥

कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् । अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ॥७९॥

इत्युपनिषत् । इति योगशिखोपनिषदि षष्ठोऽध्यायः ॥६॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनवधीतमस्तु मा विद्विषावहै ॥

॥ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ तत्सत् ॥ इति योगशिखोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP