संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
निरालम्बोपनिषत्

निरालम्बोपनिषत्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom.


यत्रालम्बालम्बिभावो विद्यते न कदाचन ।
ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये ।

निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥

निरालम्बं समाश्रित्य सालम्बं विजहाति यः ।

स संन्यासी च योगी च कैवल्यं पदमश्नुते ॥१॥

एषमज्ञानजन्तूनां समस्तारिष्टशान्तये ।

यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यम् ॥२॥

किं ब्रह्म । क ईश्वरः । को जीवः । का प्रकृतिः । कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः । क इन्द्रः । कः शमनः । सः शमनः । कः सूर्य । कश्चन्द्र । के सुराः । के असुराः । के पिशाचाः । के मनुष्याः । काः स्त्रियः । के पश्वादयः । किं स्थावरम् । के ब्राह्मणादयः । का जातिः । किं कर्म । किमकर्म । किं ज्ञानम् । किमज्ञानम् । किं सुखम् । किं दुखम् । कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः । क उपास्यः । कः शिष्यः । को विद्वान् । को मूढः । किमासुरम् । किं तपः । किं पदमं पदम् । किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याशङ्क्याह ब्रह्मेति । ॥३॥

स होवाच महदहङ्कारपृथिव्यप्तॆजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाद्विनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ईश्वर इति च । ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥४॥

जीव इति च ब्रह्मविष्णवीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः । सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः ॥५॥

प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माणसामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः ॥६॥

परमात्मेति च देहादेः परतरत्वाद्ब्रह्मैव परमात्मा ॥७॥

स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः ॥८॥

सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन ॥९॥

जातिरिति च । न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः ।
न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता ॥१०॥

कर्मेति च क्रियमाणेन्द्रियैः कर्माण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म । अकर्मेति च कर्तुव्यभोक्तृत्वाद्यहङ्कारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं यत्तदकर्म ॥११-१२॥

ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासनश्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं घटपचादिपदार्थमिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् ॥१३॥

अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम -बन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानमज्ञानम् ॥१४॥

सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् ॥१५॥

दुःखमिति अनात्मरूपो विषयसङ्कल्प एव दुःखम् ॥१६॥

स्वर्ग इति च सत्संसर्गः स्वर्गः ।
नरक इति च असत्संसारविषयजनसंसर्ग एव नरकः ॥१७॥

बन्ध इति च अनाद्यविद्यावासनया जातोऽहमित्यादिसङ्कल्पो बन्धः ॥१८॥

पितृमातृसहोदरदारापत्यगृहारामक्षेत्रममतासंसारावरणसङ्कल्पो बन्धः ॥१९॥

कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः ॥२०॥

अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पो बन्धः ॥२१॥

देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः ॥२२॥

यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः ॥२३॥

वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः ॥२४॥

आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः ॥२५॥

यागव्रततपोदानविधिविधानज्ञानसङ्कल्पो बन्ध ॥२६॥

केवलमोक्षापेक्षा सङ्कल्पो बन्धः ॥२७॥

सङ्कल्पमात्रसंभवो बन्धः ॥२८॥

मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःखविषयसमस्तक्षेत्र ममताबन्धक्षयो मोक्षः ॥२९॥

उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः ॥३०॥

शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः ॥३१॥

विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपविद्विद्वान् ॥३२॥

मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः ॥३३॥

आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपाग्निहोत्रादिष्वन्तरात्मानं संतापयति चात्युग्ररागद्वेष-विहिंसादम्भाद्यपेक्षितं तप आसुरम् ॥३४॥

तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना । ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्पबीजसन्तापं तपः ॥३५॥

परमं पदमिति च प्राणेन्द्रियाद्यन्तः करणगुणादेः। परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् ॥३६॥

ग्राह्यमिति च देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् ॥३७॥

अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामयबुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् ॥३८॥

संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्थानुभवज्ञानाद् ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति ॥३९॥

इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् ॥४०॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

|| इति निरालम्बोपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : January 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP