संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६०

खण्डः १ - अध्यायः ०६०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच॥
उपवासासमर्थानां किं स्यादेकमुपोषितम्॥
महाफलं महादेव तत्समाचक्ष्व पृच्छतः ॥१॥
 ॥शङ्कर उवाच॥
या राम श्रवणोपेता द्वादशी महती च सा॥
तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् ॥२॥
प्राप्नोत्ययत्नाद्धर्मज्ञ द्वादशद्वादशीफलम्॥
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ॥३॥
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च॥
न दुर्गतिमवाप्नोति गतिमन्याञ्च विन्दति ॥४॥
अक्षय्यं स्थानमाप्नोति नाऽत्र कार्या विचारणा॥
श्रवणद्वादशीयोगे बुधवारो भवेद्यदि ॥५॥
अत्यन्तं महती नाम द्वादशी सा प्रकीर्तिता॥
स्नानं जप्यं तथा दानं होमं श्राद्धं सुरार्चनम् ॥६॥
सर्वमक्षय्यमाप्नोति तस्य भृगुकुलोद्वह॥
तस्मिन्दिने तथा स्नातो यत्र क्वचन संगमे ॥७॥
स क्रतुस्नानजं पुण्यं फलमाप्नोत्यसंशयम्॥
श्रवणे संगमाः सर्वे फलपुष्टिप्रदाः सदा ॥८॥
विशेषाद्द्वादशीयुक्ते बुधयुक्ते विशेषतः॥
यथैव द्वादशी प्रोक्ता बुधश्रवणसंयुता ॥९॥
तृतीया च तथा ज्ञेया सर्वकामसमन्विता॥
यथा तृतीया धर्मज्ञ तथा पञ्चदशी शुभा ॥१०॥
त्र्यहःस्पृशेऽपि दिवसे चोपवासे महाफलः॥
केशवाभ्यर्चने राम दानजप्यादिकेषु च ॥११॥
राम उवाच॥
त्र्यहःस्पृग्दिवसः कीदृक्कदा भवति वा प्रभो॥
तस्य मे संशयं ब्रूहि देवदेव वृषध्वज ॥१२॥
शंकर उवाच॥
दिवा विनिर्गता यत्र व्यतीता स्यात्तिथिर्द्विज॥
रात्रि शेषे तथावेश्य भविष्या स्पृशती तिथिः ॥१३॥
तिथित्रितयसंस्पर्शादहोरात्रे भृगूत्तम॥
त्र्यहस्पृक्स विनिर्दिष्टः पुण्यः परमपावन ॥१४॥
तत्रोपोष्य शिरःस्नातैः कर्त्तव्यं देवतार्चनम्॥
जपं होमं तथा दानं कामयद्भिर्महत्फलम् ॥१५॥
कर्मणां परिशेषाणामकर्म्मण्यं हि तद्दिनम्॥
भोज्यं त्रिमधुरं राम ब्राह्मणाँस्तत्र भोजयेत् ॥१६॥
महत्पूर्णा भवत्येका पौर्णमासी द्विजोत्तम॥
प्रतिसंवत्सरं तस्यां सोपवासो जनार्दनम् ॥३७॥
यः पूजयति धर्मज्ञ तेन संवत्सरं हरि॥
पूजितः पौर्णमासीषु भवतीति ह निश्चयः ॥१८॥
तस्यां दानं स्वल्पमपि महद्भवति भार्गव॥
दानं जप्यं ततो होमो यश्चान्यत्सुकृतं भवेत् ॥३९॥
राम उवाच॥
संवत्सरे पौर्णमासी महत्पूर्वा वृषध्वज॥
कथं ज्ञेया जगन्नाथ तन्ममाचक्ष्व पृच्छतः ॥२०॥
शंकर उवाच॥
यस्यां पूर्णेंदुना योगं यायाज्जीवो महाबलः॥
पौर्णमासी तु सा ज्ञेया महत्पूर्वा द्विजोत्तम ॥२१॥
आदित्यग्रहणे राम ग्रहणे वा निशाभृतः॥
उपवासादवाप्नोति सर्वकिल्विषनाशनम् ॥२२॥
स्नानं दानं तथा जप्यं चा क्षय्यं परिकीर्त्तितम्॥
श्राद्धञ्च भार्गवश्रेष्ठ वह्निसंपूजनं तथा ॥२३॥
राम उवाच॥
नक्षत्रं देवदेवेश तिथिञ्चात्र विनिर्गताम्॥
दृष्ट्वा यथावत्कर्तव्यं तिथिं शङ्कर जानता ॥२४॥
शङ्कर उवाच॥
सा तिथिस्तदहोरात्रं यस्यामेवोदितो रविः॥
तया कर्माणि कुर्वीत ह्रासवृद्धिर्न कारणम् ॥२५॥
शुक्लपक्षे तिथिर्ज्ञेया यस्यामभ्युदितो रविः॥
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥२६॥
यश्च वा युज्यते राम निशीथे शशिना सह ॥२७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डेमार्कण्डेयवज्रसंवादे शङ्करगीतासूपवासविधिर्न्नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP