संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
द्वितीयोऽध्यायः

प्रथम खण्डः - द्वितीयोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥ मार्कण्डेय उवाच  ॥
नारायणं नमस्कृत्य सर्वभूतपरायणम् ॥
लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ॥१॥
जगतोऽस्य समुत्पत्तिस्थितिनाशैककारणम् ॥
ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ॥२॥
वक्ष्यामि जगतां राजन्समुत्पत्तिं निबोध ताम् ॥
सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ॥३॥
नारायणोऽस्य जगतः सृष्टिसंहारपालनम् ॥
करोति जगतीपाल यस्य सर्वमिदं महान् ॥४॥
वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ॥
अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥५॥
यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ॥
निमेषस्तु तथा रात्रिस्तच्च कल्पं प्रकीर्तितम् ॥६॥
पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ॥
न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ॥७॥
न तस्य परिमाणं वा न चादिर्निधनं कुतः ॥
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥८॥
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥९॥
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
तं च प्राप्य भवन्तीह ये मुक्ताः पुरुषोत्तमाः ॥१०॥
सुगतिर्योगसिद्धानां तस्मात्सर्वस्य सम्भवः ॥
तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ॥११॥
तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥
तस्मात्तेजस्ततस्त्वापस्तेभ्योण्डमभवत्किल ॥१२॥
अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ॥
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥१३॥
ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ॥
शरीरग्रहणं कृत्वा सृजतीदं चराचरम् ॥१४॥
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥
सप्तलोकान् सपातालान्सप्तद्वीपार्णवां महीम् ॥१५॥
सृष्टिं कृत्वा स भगवान् सात्त्विकीमास्थितस्तनुम् ॥
क्षीरोदे केशवो भूत्वा शेषभोगमयः प्रभुः ॥१६॥
लक्ष्मीसहायो लोकांस्तु सर्वान्पालयते सदा ॥
योगनिद्रां समास्थाय सर्वसत्त्वशरीरगः ॥१७॥
शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ॥
अन्तकाले हरो भूत्वा जगत्संहरते पुनः ॥१८॥
तामसीं तनुमास्थाय लीलयैव महायशाः ॥
ब्रह्मातो सृष्टिकाले तु जलमध्यगतां महीम् ॥१९॥
दृष्ट्वोद्धरति यज्ञात्मा वाराहीमास्थितस्तनुम् ॥
ब्रह्मास्य सर्गे परिपालने च विष्णुर्महात्मा भवतीह नित्यम् ॥
संहारकाले च हरत्वमेति त्रैधं विधत्ते स त्रिकालयोगात् ॥२०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्तिकथनो नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP