श्रीविष्णुपुराण - प्रथम अंश - अध्याय १३

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत् । शिष्टोराधन्त सुच्छाया पत्र्चपुत्रानकल्मषान् ॥१॥

रिपुं रिपुत्र्जयं विप्रं वृकलं वृकतेजसम् । रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥२॥

अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्यं महात्मनः ॥३॥

मनोरजायन्त दश नंवलायां महौजसः । कन्यायां तपयां श्रेष्ठ वैराजस्य प्रजापतेः ॥४॥

कुरुः पुरुः शतद्य्रुम्नस्तपस्वी सत्यवाच्छुचिः । अग्निष्टोमोऽतिरात्रश्च सुद्युम्नश्चेति ते नव ।

अभिमन्युश्च दशमो नवंलायां महौजसः ॥५॥

कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् । अंग सुमनसं ख्यातिं क्रतुमंगिरसं शिबिम् ॥६॥

अंगात्सुनीथापत्यं वै वेनमेकमजायत । प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥७॥

वेनस्य पाणौ मथिते सम्बभूव महामुने । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः ॥८॥

येन दुग्धा मही पूर्व प्रजानां हितकारणात् ॥९॥

श्रीमैत्रेय उवाच

किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः । यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम ॥१०॥

श्रीपराशर उवाच

सुनीथा नाम या कन्या मृत्योः प्रथमतोऽभवत् । अंगस्य भार्या सा दत्ता तस्यां वनो व्यजायत ॥११॥

स मातामहदोषेण तेन मृत्योः सुतात्मजः । निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥१२॥

अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः । घोषयामास स तदा पृथिव्यां पृथिवीपतिः ॥१३॥

न यष्टव्यं न दातव्यं न होतव्यं कथत्र्चन । भोक्ता यज्ञव्यं कस्त्वन्यो ह्याहं यज्ञपतिः प्रभूः ॥१४॥

ततस्तमृषयः पूर्व सम्पूज्य पृथिवीपतिम्‌ । ऊचुः सामकलं वाक्यं मैत्रेय समुपस्थिताः ॥१५॥

ऋषय ऊचुः

भो भो रजान् श्रृणुष्व त्वं यद्वदाम महिपते । रजयदेहोपकारय प्रजांना च हितं परम् ॥१६॥

दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥१७॥

यज्ञेन यज्ञपुरुषो विष्णुः सम्प्रीणितो नृप । अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥१८॥

यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे सम्पूज्यते हरिः । तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥१९॥

वेन उवाच

मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः । कोऽयं हरिरिति ख्यातो यो वो यज्ञेश्वरो मतः ॥२०॥

ब्रह्मा जनार्दनः शुम्भरिन्द्रो वायुर्यमो रविः । हुतभुग्वरुणो धाता पूषा भूमिर्निशाकरः ॥२१॥

एते चान्ये च ये देवाः शापानुग्रहकारिणः । नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥२२॥

एवं ज्ञात्वा मयाज्ञप्तं यद्यथा क्रियतां तथा । न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥२३॥

भर्तृशुश्रृषणं धर्मो यथा स्त्रीणां परो मतः । ममाज्ञापलनं धर्मो भवतां च तथा द्विजाः ॥२४॥

ऋषय ऊचुः

देहानुज्ञां महाराज मा धर्मो यातु संक्ष्यम् । हविषां परिणामोऽयं यदेतदखिलं जगत्‌ ॥२५॥

श्रीपराशर उवाच

इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः । यदा ददाति नानुज्ञां प्रोक्तः प्रोक्तः पुनः पुनः ॥२६॥

ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः । हन्यतां हन्यतां पाप इच्युचूस्ते परस्परम् ॥२७॥

यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् । विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥२८॥

इत्युक्त्वा मन्त्रपूतैस्तैः कुशैर्मुनिगणा नृपम् । निजघ्रुर्निहतं पूर्व भगवन्निन्दनादिना ॥२९॥

ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज । किमेतदिति चासन्नान्पप्रच्छुस्ते जनांस्तदा ॥३०॥

आख्यातं च जनैस्तेषां चोरीभूतैरराजके । राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥३१॥

तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः । सुमहान् दृश्यते रेणुः परवित्तापहारिणाम् ॥३२॥

ततः सम्मन्त्र्य ते सर्वे मुनयस्तस्य भूभृतः । ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥३३॥

मथ्यमानात्समुत्तस्थौ तस्योरोः पुरूषः किल । दग्धस्थूणाप्रतीकाशः खर्वाटास्योऽतिह्रस्वकः ॥३४॥

किं करोमीति तान्सर्वान्स विप्रानाह चातुरः । निषीदेति तमुचुस्ते निषाद्स्तेन सोऽभवत्‌ ॥३५॥

ततस्यत्सम्भवा जाता विन्ध्यशैलनिवासिनः । निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥३६॥

तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः । निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥३७॥

तस्यैव दक्षिणां हस्तं ममन्थुस्ते ततो द्विजाः ॥३८॥

मथ्यमाने च तत्राभूत्पृथूर्वैन्यः प्रतापवान्‌ । दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥३९॥

आद्यमाजगवं नाम खात्पपात ततो धनुः । शराश्च दिव्यां नभसः कवचं च पपात ह ॥४०॥

तस्मिन् जाते तु भूतानि सम्प्रहृष्टानि सर्वशः ॥४१॥

सत्पुत्रेणैव जातेन वेनोऽपि त्रिदिवं ययौ ।

पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना ॥४२॥

तं समुद्राश्च नद्यश्र्च रत्नान्यादाय सर्वशः । तोयानि चाभिषेकार्थ सर्वाण्येवोपतास्थिरे ॥४३॥

पितामहश्च भगवान्देवैरांगिरसैः सह । स्थावराणि च भूतानि जंगमानि च सर्वशः ।

समागम्य तदा वैन्यमभ्यसित्र्चन्नराधिपम् ॥४४॥

हस्ते तु दक्षिणे चक्रं दृष्ट्रवा तस्य पितामहः । विष्णोंरंशं पृथुं मत्त्वा परितोषं परं ययौ ॥४५॥

विष्णुचक्रं करे चिह्नं सर्वेषां चक्रवर्तिनाम् । भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि ॥४६॥

महता राजराज्येन पृथुर्वैन्यः प्रतापवान् । सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ॥४७॥

पित्राऽपरत्र्चितास्तस्य प्रजास्तेनानुरत्र्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥४८॥

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च ददुर्मार्गं ध्वजभंगश्च नाभवत् ॥४९॥

अकृष्टपच्या पृथिवी सिद्धयन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥५०॥

तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुप्तन्नः सौत्येऽहनि महामतिः ॥५१॥

तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥५२॥

स्तूयतामेष नृपतिः पृथर्वैन्यः प्रतापवान् । कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम् ॥५३॥

ततस्तावूचतुर्विप्रान्सर्वानेव कृतात्र्जली । अद्य जातस्य नो कर्म ज्ञानतेऽस्य महीपतेः ॥५४॥

गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः । स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम् ॥५५॥

ऋषय ऊचुः

करिष्यत्येष यत्कर्म चक्रवर्ती महाबलः । गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ॥५६॥

ततः स नृपतिस्तोषं तच्छुत्वा परमं ययौ । सद्गुणैः श्‍लाघ्यतामेति तस्माल्लभ्या गुणा मम ॥५७॥

तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ । करिष्येते करिष्यामि तदेवाहं समाहितः ॥५८॥

यदिमौ वर्जनीयं च कित्र्चिदत्र वदिष्यतः । तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः ॥५९॥

अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः । भविष्यैः कर्मभिः सम्यक्सुस्वरौ सुतमागधौ ॥६०॥

सत्यवाग्दानशीलोऽस्यं सत्यसन्धो नरेश्वरः । ह्निमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥६१॥

धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः । मान्यान्मानयिता यज्वा ब्रहाण्यः साधुसम्मतः ॥६२॥

समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥६३॥

सूतेनोक्तान् गुणानित्थं स तदा मागधेन च । चकार हृदि तादृक् च कर्मणा कृतवानसौ ॥६४॥

ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम् । इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥६५॥

तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः । ओषधीषु प्रणष्टासु तस्मिन्काले ह्राराजके ।

तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम् ॥६६॥

प्रजा ऊचुः

अराजके नृपश्रेष्ठ धरित्यां सकलौषधीः ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥६७॥

त्वन्नौ वृत्तिप्रदो धात्रा प्रजापालो निरूपितः । देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥६८॥

श्रीपराशर उवाच

ततस्तु नृपतिर्दिव्यमादायाजगवं धनुः । शरांश्च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम् ॥६९॥

ततो ननाश त्वरिता गौर्भूत्वा च वसुन्धरा । सा लोकान्ब्रह्मलोकादीन्सन्त्नासादगमन्मही ॥७०॥

यत्र यत्र ययौ देवी सा तदा भूतधारिणी । तत्र तत्र तु सा वैन्यं ददृशे‍ऽभ्युद्यतायुधम् ॥७१॥

ततस्तं प्राह वसुधा पृथुं पृथृपराक्रमम् । प्रवेपमाना तद्वाणपरित्राणपरायणा ॥७२॥

पृथिव्युवाच

स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यीस । येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥७३॥

पृथुरुवाच

एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि । बहुनां भवति क्षेमं तस्य पूण्यप्रदो वधः ॥७४॥

पृथिव्युवाच

प्रजानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥७५॥

पृथरूवाच

त्वां हत्त्वा वसुधे बाणैर्मच्छासनपरांमुखीम् । आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥७६॥

श्रीपराशर उवाच

ततः प्रणम्य वसुधां तं भूयः प्राह पार्थिवम् । प्रवेपितांगि परमं साध्वसं समुपागता ॥७७॥

पृथिव्युवाच

उपायतः समारब्धाः सर्वे सिद्धयन्त्युपक्रमाः । तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥७८॥

समस्ता या मया जीर्णा नरनाथ महौषधीः । यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥७९॥

तस्मात्प्रजाहितार्थाय मम धर्मभूतां वर । तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥८०॥

समां च कुरु सर्वत्र येन क्षीरं समन्ततः । वरौषधीबीजभूत बीज सर्वत्र भावये ॥८१॥

श्रीपराशर उवाच

तत उत्सारयामास शैलान् शतसहस्त्रशः । धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्द्धिताः ॥८२॥

न हि पूर्वविसर्गे वै विषमें पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वा पुराऽभवत् ॥८३॥

न सस्यानि न गोरक्ष्यं न कृषिर्न वर्णिक्‌पथः । वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥८४॥

यत्र यत्र समं त्वस्या भूमेरासीद्‌द्विजोत्तम । तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥८५॥

आहारः फलमूलानि प्रजानामभवत्तदा । कृच्छ्रेण महता सोऽपि प्रणष्टास्वोषधीषु वै ॥८६॥

स कल्पयित्त्वा वत्सां तु मनुं स्वायम्भुवं प्रभुम् । स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः ।

सस्यजातानि सर्वाणि प्रजानां हितकाम्यया ॥८७॥

तेनान्नैन प्रजास्तात वर्तन्तेद्यापि नित्यशः ॥८८॥

प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता । ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी ॥८९॥

ततश्च देवैर्मुनिभिदैर्त्यै रक्षोभिरद्रिभिः । गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥९०॥

तत्तत्पात्रमुपादाय तत्तद्‌दुग्धं मुने पयः । वत्सदोग्धृविशेषाश्च तेषां तद्योनयोऽभवन् ॥९१॥

सैषा धात्री विधात्री च धारिणी पोषणी तथा । सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भवा ॥९२॥

एवं प्रभावस्स पृथुः पुत्रो वेनस्य वीर्यवान् । जज्ञे महीपतिः पूर्वो राजाभूज्जनरत्र्जनात् ॥९३॥

य इंद जन्म वैन्यस्य पृथोः संकीर्त्तयेन्नरः । न तस्य दुष्कृतं कित्र्चित्फलदायि प्रजायते ॥९४॥

दुरस्वप्रोपशमं नॄणां श्रृण्वतामेतदुत्तमम् । पृथोर्जन्म प्रभावश्च करोति सततं नृणाम् ॥९५॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP