श्रीविष्णुपुराण - प्रथम अंश - अध्याय ४

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

ब्रह्मा नारायणारव्योऽसौ कल्पादौ भगवान्यथा । ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥१॥

श्रीपराशर उवाच

प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः । प्रजापतिपतिर्देवो यथा तन्मे निशामय ॥२॥

अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ॥३॥

नारायणः परोऽचिन्त्यः परेषामपि स प्रभुः । ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ॥४॥

इमं चोदाहरन्त्यत्र श्‍लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥५॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥६॥

तोयान्तः स्थां महीं ज्ञात्वा जगत्येकार्णवीकृते । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥७॥

अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा । मत्स्यकूर्मादिकां तद्वद्वाराहं वपुरास्थितः ॥८॥

वेदयज्ञमयं रूपमशेषजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥९॥

जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः । प्रविवेश तदा तोयमात्माधारी धराधरः ॥१०॥

निरिक्ष्य तं तदा देवी पातालतलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥११॥

पृथ्वीव्युवाच

नमस्ते पुण्डरीकाक्ष शंखचक्रगदाधर । मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता ॥१२॥

त्वयाहमुद्‍धृता पूर्वं त्वन्मयाहं जनार्दन । तथान्यानि च भूतानि गगनादीन्यशेषतः ॥१३॥

नमस्ते परमात्मात्मन्पुरुषात्मन्नमोऽस्तु ते । प्रधानव्यक्तभुताय कालभूताय ते नमः ॥१४॥

त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् । सर्गादिषु प्रभो ब्रह्माविष्णुरुद्रात्मरूपधृक् ॥१५॥

सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते । शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥१६॥

भवतो यत्परं तत्त्वं तन्न जानाति कश्चन । अवतारेषू यद्रूपं तदर्चन्ति दिवौकसः ॥१७॥

त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः । वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥१८॥

यत्कित्र्चिन्मनसा ग्राह्मं यद्‌ग्राहां चक्षुरादिभिः । बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तवं ॥१९॥

त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया । माधवीमिति लोकोऽयमभिधत्ते ततो हि माम् ॥२०॥

जयाखिलज्ञानमय जय स्थूलमयाव्यय । जयाऽनन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥२१॥

परापरात्मन्विश्वात्मत्र्जय यज्ञपतेऽनघ । त्वं यज्ञस्त्वं वषट्‌कारस्त्वमोड्कारस्त्वमग्नयः ॥२२॥

त्वं वेदास्त्वं तदांनि त्वं यज्ञपुरुषो हरे । सूर्योदयो ग्रहास्तारा नक्षत्राण्यखिलं जगत् ॥२३॥

मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम । यत्र्चोक्तं यत्र्च नैवोक्तं मयात्र परमेश्वर ।

तत्सर्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥२४॥

श्रीपराशर उवाच

एवं संसुत्यमानस्तु पृथिव्या धरणीधरः । सामस्वरध्वनिः श्रीमात्र्जगर्ज परिघर्घरम् ॥२५॥

ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलादुप्तलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥२६॥

उत्तिष्ठता तेन मुखानिलाहतं तत्सम्भवाम्भो जनलोकसंश्रयान् । प्रक्षालयामास हि तान्महाद्युतीन् सनन्दनादीपकल्मषान् मुनीन् ॥२७॥

प्रयान्ति तोयानि खुराग्रविक्षत रसोतलेऽधः कृतशब्दसन्तति । श्वासानिलास्ताः परितः प्रयान्ति सिद्धा जने ये नियता वसन्ति ॥२८॥

उत्तिष्ठतस्तस्य जलार्द्रकुक्षे र्महावराहस्य महीं विगृह्म । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥२९॥

तं तुष्टुवुस्तोषपरितचेतसो लोके जने ये निवसन्ति योगिनः । सनन्दनाद्या ह्मतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥३०॥

जयेश्वराणां परमेश केशव प्रभो गदाशंख रासिचक्रधृक् । प्रसूतिनाशस्थितिहेतुरीश्वर स्त्वमेव नान्यत्परमं च यत्पदम् ॥३१॥

पादेषु वेदास्तव यूपदंष्ट्र दन्तेषु यज्ञाश्चितयश्च वक्त्रे । हुताशजिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥३२॥

विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्म परं शिरस्ते । सूक्तान्यशोषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥३३॥

स्त्रुक्‌तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन्भगवन्प्रसीद ॥३४॥

पदक्रमाक्रान्तभूवं भवन्तमादिस्थितं चाक्षर विश्वमूर्ते । विश्वस्य विद्यः परमेश्वरोऽसि प्रसीद नाथोऽसि परावरस्य ॥३५॥

दंष्ट्राग्रविन्यस्तमशेषमेतद्भूमंडलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपड्कम् ॥३६॥

द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव । व्याप्तं जगद्‌व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥३७॥

परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते । तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥३८॥

यदेतद् दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानानेन पश्यन्ति जगद्रूपमयोगिनः ॥३९॥

ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते म्होहसम्प्लवे ॥४०॥

ये तु ज्ञानविदः शुद्धचेतसस्तेऽ‍खिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥४१॥

प्रसीद सर्व सर्वात्मन्वासाय जगतामिमाम् । उद्धरोर्वीममेयात्मज्छन्नो देह्राब्जलोचन् ॥४२॥

सत्त्वोद्रोक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् । समुद्धर भवायेश शन्नो देह्राब्जलोचन ॥४३॥

सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी । भवत्वेषा नमस्तेऽस्तु शन्नो देह्मब्जलोचन ॥४४॥

श्रीपराशर उवाच

एवं संस्तुयमानस्तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि ॥४५॥

तस्योपरि जलौघस्य महती नौरिव स्थिता । विततत्वात्तु देहस्य न मही याति सम्प्लवम् ॥४६॥

ततः क्षितिं समां कृत्वा पृथिव्यां सोऽचिनोद्गिरीन् । यथाविभागं भगवाननादिः परमेश्वरः ॥४७॥

प्राक्सर्गदग्धानखिलान्पर्वतान्पृथिवीतले । अमोघेन प्रभावेण ससर्जामोघवात्र्छितः ॥४८॥

भूविभागं ततः कृत्वा सप्तद्वीपान्यथाथम् । भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ॥४९॥

ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः । चकार सृष्टीं भगवांश्चतुर्वक्त्रधरो हरिः ॥५०॥

निमित्तमात्रमेवा‍ऽसौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥५१॥

निमित्तमात्रं मुक्त्वैवं नान्यत्कित्र्चिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥५२॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP