श्रीपराशर उवाच
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः । तच्छारीरसमुप्तन्नैः कार्यैस्तैः करणैः सह ।
क्षैत्रज्ञाः समवर्त्तन्त गात्रेभ्यस्तस्य धीमतः ॥१॥
ते सर्वे समवर्त्तन्त ये मया प्रागुदाहृताः । देवाद्याः स्थावरान्तश्च त्रैगुण्यविषये स्थिताः ॥२॥
एवंभूतानि सृष्टानि चराणि स्थावराणि च ॥३॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः । अथान्यान्मानसान्पुत्रान्सदृशात्मनोऽसृजत् ॥४॥
भृगुं पुलस्त्यं पुलहं क्रतुमंगिरसं तथा । मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसन् ॥५॥
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥६॥
रव्यातिं भूतिं च सम्भूतिं क्षमां प्रीतिं तथैव च । सन्नतिं च तथैवोर्ज्जामनसूयां तथैव च ॥७॥
प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् । पत्न्यो भवध्वमित्युक्त्वा तेषामेव तु दत्तवान् ॥८॥
सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा । न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ॥९॥
सर्वे तेऽभ्यागतज्ञाना वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ॥१०॥
ब्रह्मणोऽभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः । तस्य क्रोधात्समुद्भूतज्वालामालातिदीपितम् ।
ब्रह्माणोऽभूत्तदा सर्व त्रैलोक्यमखिलं मुने ॥११॥
भ्रकुटीकुटिलात्तस्य ललाटात्क्रोधदीपितात् । समुप्तन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः ॥१२॥
अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभाजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥१३॥
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाऽकरोत् । विभेदुपुरुषत्वं च दशधा चौकधा पुनः ॥१४॥
सौम्यासौम्यैस्तदा शान्ताऽशान्तैः स्त्रीत्वं च सप्रभुः । विभेद बहुधाः देवः स्वरूपैरसितैः सितैः ॥१५॥
ततो ब्रह्माऽऽत्मसम्भूतं पूर्व स्वायम्भुवं प्रभुः । आत्मानमेव कृतवन्प्रजापाल्ये मनुं द्विज ॥१६॥
शतरूपां च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥१७॥
तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रसुत्याकूतिसंज्ञितम् ॥१८॥
कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् । ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥१९॥
प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः । पुत्रो यज्ञो महाभाग दम्पत्योर्मिथुनं ततः ॥२०॥
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायम्भुवे मनौ ॥२१॥
प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस्तथा । ससर्ज कन्यास्तासां च सम्यड् नामानि मे श्रृणु ॥२२॥
श्रद्धा लक्ष्मीर्धॄतिस्तुष्टिर्मेधा पुष्टिस्तथा क्रिया । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥२३॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टाः यवीयस्य एकादश सुलोचनाः ॥२४॥
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा । सन्ततिश्चानसूया च उर्ज्जा स्वाहा स्वधा तथा ॥२५॥
भृगर्गवो मरीचिश्च तथा चैवांगिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥२६॥
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तम ॥२७॥
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥२८॥
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥२९॥
बोधम बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥३०॥
सुखं सिद्धिर्यशः कीर्त्तिरित्येते धर्मसुनवः । कामद्रतिः सुतं हर्ष धर्मपौत्रमसूयत ॥३१॥
हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां भयं नरकमेव च ॥३२॥
माया च वेदना चैव मिथूनं त्त्विदमेतयोः । तयोर्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥३३॥
वेदना स्वसुतं चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ॥३४॥
दुःखोत्तराः स्मृता ह्योते सर्वे चाधर्मलक्षणाः । नैषां पुत्रोऽस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥३५॥
रौद्राण्येतानि रूपाणि विष्णोर्मुनिवरात्मज । नित्यप्रलयहेतुत्वं जगतोऽस्य प्रयान्ति वै ॥३६॥
दक्षो मरीचिरत्रिश्च भृग्वाद्याश्च प्रजेश्वराः । जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥३७॥
मनवो मनुपुत्राश्च भुपा वीर्यधराश्च ये । सन्मार्गनिरताः शुरास्ते सर्वे स्थितिकारिणः ॥३८॥
श्रीमैत्रेय उवाच
येयं नित्या स्थितिर्ब्रह्यान्नित्यसर्गस्तथेरितः । नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥३९॥
श्रीपराशर उवाच
सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः । तैस्तै रूपैरचिन्त्यात्मा करोत्यवाहतो विभूः ॥४०॥
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज । नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥४१॥
ब्राह्मो नैमित्तिकस्तत्र शेतेऽयं जगतीपतिः । प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ॥४२॥
ज्ञानादात्यान्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥४३॥
प्रसूतिः प्रकृतेर्या तू सा सृष्टिः प्राकृता स्मृता । दैनन्दिनी तथा प्रोक्ता यान्तरप्रलयादनु ॥४४॥
भूतान्यनुदिनं यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥४५॥
एवं सर्वशरीरेषु भगवान्भूतभावनः । संस्थितः कुरुते विष्णुरुप्तत्तिस्थितिसंयमान् ॥४६॥
सृष्टिस्थितिविनाशानं शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्त्तन्ते मैत्रेयाहर्निशं समाः ॥४७॥
गुणत्रयमयं ह्योतद्बह्मान शक्तित्रयं महत् । योऽतियाति स यात्येव परं नावर्त्तते पुनः ॥४८॥