श्रीविष्णुपुराण - प्रथम अंश - अध्याय ५

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

यथा ससर्ज देवोऽसौ देवर्षिपितृदानवान् । मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः ॥१॥

यद्गुणं यत्स्वभावं च यद्रूपं च जगद्‌द्विज । सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्नशः ॥२॥

श्रीपराशर उवाच

मैत्रेय कथायाम्येतच्छृणुष्व सुसमाहितः । यथा ससर्ज देवोऽसौ देवादीनखिलान्विभुः ॥३॥

सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥४॥

तमो मोहो महामोहस्तामिस्त्रो ह्मन्धसंज्ञितः । अविद्या पत्र्चपर्वैषा प्रादुर्भूता महात्मनः ॥५॥

पत्र्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ॥६॥

मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् ॥७॥

तं दृष्टाऽसाधकं सर्गममन्यदपरं पुनः ॥८॥

तस्याभिध्यायतः सर्गस्तिर्यकस्त्रोताभ्यवर्त्तत । यस्मात्तिर्यक्‌प्रवृत्तिस्स तिर्यक्‌स्त्रोतास्ततः स्मृतः ॥९॥

पश्वादयस्ते विख्यातास्तमः प्राया ह्मवेदिनः । उप्तथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः ॥१०॥

अहड्‌कृता अहम्मना अष्टांविंशद्वधात्मकाः । अन्तः प्रकाशास्ते सर्वे आवृताश्च परस्परम् ॥११॥

तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत् । ऊर्ध्वस्त्रोतास्तृतीयस्तु सात्त्विकोर्ध्वमार्त्तत ॥१२॥

ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोतोद्भवाः स्मृताः ॥१३॥

तृष्टात्मनस्तृतीयस्तु देवसर्गस्तु स स्मृतः । तस्मिन्सर्गेऽभवत्प्रीतिर्निष्पन्ने ब्रह्माणस्तदा ॥१४॥

ततोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् । असाधकांस्तु तात्र्ज्ञात्वा मुख्यसर्गादिसम्भवान् ॥१५॥

तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः । प्रादुर्बभूव चाव्यक्तादर्वाक्स्त्रोतास्तु साधकः ॥१६॥

यस्मादर्वाग्व्यार्त्तन्त ततोऽर्वाक्स्त्रोतसस्तु ते । ते च प्रकासहुलास्तमोद्रिक्ता रजोऽधिकाः ॥१७॥

तस्माते दुःखबहुला भूयोभुयश्च कारिणः । प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥१८॥

इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥१९॥

तन्मात्राणां द्वितीयश्च भूतसर्गो हि स स्मृतः । वैकारिकस्तुतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥२०॥

इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥२१॥

तिर्यक्स्त्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते । तदूर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु संस्मृतः ॥२२॥

ततोऽर्वाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥२३॥

अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः । पत्र्चैते वैकृतः सर्गाः प्राकृतास्तुत्रयः स्मृता ॥२४॥

प्राकृतो वैकृतश्र्चैव कौमारो नवमः स्मृतः । इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ॥२५॥

प्राकृता ऐकृताश्चैव जगतो मुलहेतवः । सृजतो जगदीशस्य किमन्यच्छ्रोतुमिच्छसि ॥२६॥

श्रीमैत्रेय उवाच

संक्षेपात्कथितः सर्गो देवादीनां मुने त्वया । विस्तराच्छ्रोतुमिच्छामि त्वतो मुनिवरोत्तम ॥२७॥

श्रीपराशर उवाच

कर्मभिर्भाविताः पूर्वैः कुशलाकुशलैस्तु ताः । रव्यात्या तया ह्मनिर्मुक्ताः संहारे ह्यूपसंहृताः ॥२८॥

स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मांश्र्चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ॥२९॥

ततो देवासुरपितॄन्मनुष्यांश्च चतुष्टयम । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥३०॥

युक्तात्मनस्तमोमात्रा हृद्रिक्ताऽभूत्प्रजापतेः । सिसृक्षोर्जघनात्पुर्वमसुरा जज्ञिरे ततः ॥३१॥

उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् । सा तु त्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी ॥३२॥

सिसृक्षूरन्यदेह्स्थः प्रीतिमाप ततः सुराः । सत्त्वोद्रिक्ता समुद्भूता मुखतो ब्रह्मणो द्विज ॥३३॥

त्यक्ता सापि तनुस्तेन सत्तप्रायमभूद्दिनम् । ततो हि बलिनो रात्रावसुरा देवता दिवा ॥३४॥

सत्त्वमात्रत्मिकामेव ततोऽन्यां जगृहे तनुम् । पितृवन्मन्यमास्य पितरस्तस्य जज्ञिरे ॥३५॥

उत्ससर्ज ततस्तां तू पितृन्सृष्ट्वापि स प्रभुः । सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थिता ॥३६॥

रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः । रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥३७॥

तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्ना समभवत्सापि प्राक्सन्ध्या याऽभिधीयते ॥३८॥

ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा । मैत्रेय सन्ध्यासमये तस्मादेते भवन्ति वै ॥३९॥

ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्येतानि वै प्रभोः । ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥४०॥

रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । ततः क्षुद्‌ ब्रह्मणो जाता जज्ञे कामस्तया ततः ॥४१॥

क्षुत्क्षामानन्धकारेऽथ सोऽसृजद्भगवांस्ततः । विरूपाः श्मश्रुला जातास्तेऽभ्यधावंस्ततः प्रभुम् ॥४२॥

मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥४३॥

अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्त वेधसः । हीनाश्च शिरसो भूयः समारोहन्त तच्छिरः ॥४४॥

सर्पनात्तेऽभवन् सर्पा हीनत्वादह्यः स्मृताः । ततः क्रुद्धो जगत्स्त्रष्टा क्रोधात्मानो विनिर्ममे ।

वर्णन कपिशेनोग्रभूतास्ते पिशिताशनाः ॥४५॥

गायतोंऽगत्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् । पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज ॥४६॥

एतानि सृष्ट्वा भगवान्ब्रह्मा तच्छ्क्तिचोदितः । ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ॥४७॥

अवयो वक्षसश्र्चक्रे मुखतोऽजाः स सृष्टवान् । सृष्टवानुदराद्गाश्च पार्श्वाभ्यां च प्रजापतिः ॥४८॥

पद्‌भ्यां चाश्वान्समातंगान्नासभान्गवयान्मृगान् । उष्ट्रानश्वतरांश्वैव न्यंकूनन्याश्च जातयः ॥४९॥

औषध्यः फलमुलिन्यो रोमभ्यस्तस्य जज्ञिरे ।

त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम सृष्ट्वा । पश्वोषधीः सम्यग्युयोज स तदाध्वरे ॥५०॥

गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः । एतान्ग्राम्यान्पशूनाहूरारण्यांश्च निबोध मे ॥५१॥

श्वापदा द्विखुरा हस्ती वानराः पक्षिपत्र्चमाः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥५२॥

गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथामान्मुखात् ॥५३॥

यजुंषि त्रैष्टुभं छन्दः स्तोमं पत्र्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥५४॥

सामानि जगतीछन्दः स्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥५५॥

एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात् ॥५६॥

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । देवासुरपितृन् सृष्टवा मनुष्यांश्च प्रजापतिः ॥५७॥

ततः पुनः ससर्जादौ संकल्पस्य पितामहः । यक्षान पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान् ॥५८॥

नरकिन्नरक्षांसि वयः पशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम् ॥५९॥

तत्ससर्ज तदा ब्रह्मा भगवानदिकृत्प्रभुः । तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।

तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥६०॥

हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥६१॥

इन्द्रियार्थेषु भुतेषु शरीरेषू च स प्रभूः । नानात्वं विनियोग च धातैव व्यसृजत्स्वयम् ॥६२॥

नाम रूपं च भूतानां कृत्यानां च प्रपत्र्चनम्‌ । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥६३॥

ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । तथा नियोगयोग्यानि ह्यान्येषामापि सोऽकरोत् ॥६४॥

यथर्तूष्वृतुलिड्गनि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥६५॥

करोत्यवंविध्यां सृष्टिं कल्पादौ स पुनः पुनः । सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ॥६६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP