संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथ विवाहः

धर्मसिंधु - अथ विवाहः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्रीभगवत्पादौपुण्डरीकवरप्रदौ । श्रीगुरून्पितरौनत्वाविवाहंवक्तुमुद्यतः ॥१॥

उद्वेहेत्तद्विजोभार्यासवर्णालक्षणैर्युताम् । अव्यङ्गाङ्गीसौम्यनाम्नीमृद्वङ्गीचमनोहराम् २

भाविशुभाशुभज्ञानहेतुलक्षणविचारोऽष्टौमृत्पिंडान्‌कृत्वेत्यादिरूपआश्वलायनसूत्रेउक्तः

ज्योतिः शास्त्रोक्तराशिनक्षत्रादिघटितविचारोपिशुभादिज्ञानहेतुः सचसंक्षेपेणोच्यते

तत्रमेषादिराशिस्वामिनः भौमःशुक्रोबुधश्चन्द्रःसूर्यःसौम्योभृगुःकुजः । गुरुःशनैश्चरो मन्दःसुरेज्यो राशिपाःस्मृताः १

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP