संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथोपनयनम्

धर्मसिंधु - अथोपनयनम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


उपनयनंनामआचार्यसमीपनयनाङ्गकोगायत्र्युपदेशप्रधानकः कर्मविशेषः उपनयनपदस्ययोगरूढत्वात्

तत्राधिकारिणः पितैवोपनयेत्पुत्रंतदभावेपितुःपिता । तदभावेपितुर्भ्रातातदभावेतुसोदरः १

तदभावेसगोत्रसपिण्डाः तदभावेमातुलादयोऽसगोत्रसपिण्डाः तदभावेअसपिण्डसगोत्रजाः

एते च कुमारापेक्षयावयोज्येष्ठांविवक्षिताः कनिष्ठकर्तृकोपनयनस्यनिषिद्धत्वात

सर्वाभावेश्रोत्रियःजन्मनाब्राह्मणेज्ञेयःसंस्कारैर्द्विजउच्यते । विद्वत्वाच्चपिविप्रत्वंतिभिःश्रोत्रिउच्यते १

कृच्छ्रत्रयंचोपनेतात्रीन्‌कृच्छ्रांश्चबटुश्चरेत् ।

गायत्र्याद्वादशाधिकसहस्त्रजपश्चोपनयनेऽत्राधिकारसिद्ध्यर्थंकार्यः केचिद्‌द्वादशसाहस्त्रीजपन्ति ॥

N/A

References : N/A
Last Updated : May 16, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP