संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथनैमित्तिकाः

धर्मसिंधु - अथनैमित्तिकाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


विवाहप्रतिष्ठोद्यापनादिष्वासमाप्तेःसगोत्राणामनध्याय

इतिस्मृत्यर्थंसारोक्तेस्त्रिपुरुषसपिण्डेषुब्रह्मयज्ञादिवर्जनात्मौजीविवाहादिनिमित्तकमण्डपप्रतिष्ठाद्युत्स्वसमाप्तिपर्यन्तमुपनयनंनकार्यमितिभाति

विवाहादमंगलकरणेदोषोन शोभनदिनेचानध्याय इत्युक्तेर्गर्भाधानादिशुभकार्यदिनेएककुलेएकगृहेवाव्रतबन्धोनकार्यइतिभाति

भूकम्पेभूविदारणेवज्रपातेउल्कापातेधूमकेतूत्पत्तौग्रहणेचदशाह्म्सप्ताह्म्वाव्रतबन्धादिमंगलंनकार्यम् केचित्संकटेत्रिदिनमनध्यायमाहुः

अकालवृष्टौत्रिरात्रंपक्षिणीवाऽनध्यायः पौषाद्चैत्रान्तमकालवृष्टिः केचिदार्द्रादिज्येष्ठान्तसूर्यनक्शत्रादन्यत्राकालवृष्टिरितिसिद्धान्तः

अतिवृष्टौकरकावृष्टौरुधिरवृष्टौचत्र्यहम् प्रात संध्यागर्जनेत्वहोरात्रम् गुरुशिष्यऋत्विक्‍मरणेत्र्यहम्

पशुमण्डूकनकुलश्वाहिमार्जारमूषकैरन्तरागमनेहोरात्रम् सृगालवानरैद्वादशरात्रम्

श्रवणद्वादशीयमद्वितीयामहाभरण्यादयोऽन्य्प्यनध्यायानित्यानैमित्तिकाश्चबहवोग्रन्थेषूक्तास्तेषाम्‌

उपनयनेप्रसक्तयभावादत्रनोक्ताव्रतबन्धेनान्दीश्राद्धोत्तरं

पुर्वोक्तप्रातर्गर्जितादिनैमित्तिकाध्यायप्राप्तौज्योतिर्निबन्धे नान्दीश्राद्ध्म्कृतंचेत्स्यादनध्यायस्त्वकालिकः ।

तदोपनयनकार्यंवेदारम्भंनकारयेत १ इति वेदारम्भंनकारयेदितिनिषेधोयाजुषादिविषयः

वहवृचानमुपाकर्मन्येववेदारंभोक्त्यामौञ्जीदिनेवेदारम्भाप्रसक्तेः

तदोपनयनंकार्यमितिबह्‌वृचदिसर्वसाधारणाःयाजुषादिभिर्मुञ्ज्युत्तरमपिअनध्यायप्राप्तौवेदारम्भोवर्ज्यः

नान्दीश्राद्धात्प्राक्‌नैमित्तिकाध्यायेमुहूर्तान्तरेकार्यम् मौञ्ज्युत्तरमनुप्रवचनीयाप्राग्गर्जनेवक्ष्यते

इतिअनध्यायादिनिर्णयः

N/A

References : N/A
Last Updated : May 16, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP