केदारखण्डः - अध्यायः ३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
एवं ते शिवधर्माश्च कथितास्तेन वै द्विजाः ॥
सविशेषाः पाशुपताः प्रसादाच्चैव विस्तरात् ॥१॥
अनेकागमसंवीता यथातत्त्वमुदाहृताः ॥
कापालिकानां भेदाश्च प्रोक्ता व्याससमासतः ॥२॥
धर्मा नानाविधाः प्रोक्ता नंदिनं प्रति वै तदा ॥३॥
॥ ऋषय ऊचुः ॥
श्रुतं कुमारचरितमविशेषं सुमंगलम् ॥
अस्माभिश्च महाभागकिंचित्पृच्छामहे वयम् ॥४॥
श्वेतस्य राजसिंहस्य चरितं परमाद्भुतम् ॥
येन संतोषितो रुद्रः शिवो भक्त्याऽप्रमेयया ॥५॥
ते भक्तास्ते महात्मानो ज्ञानिनस्ते च कर्मिणः ॥
येऽर्चयंति महाशंभुं देवं भक्त्या समावृताः ॥६॥
तस्मात्पृच्छामहे सर्वे चरितं शंकरस्य च ॥
व्यासप्रसादात्सर्वं यज्जानासि त्वं न चापरः ॥७॥
निशम्य वचनं तेषां मुनीनां लोमशोऽब्रवीत् ॥८॥
॥ लोमश उवाच ॥
आकर्ण्यतां महाभागाश्चरितं परमाद्भुतम् ॥
तस्य राज्ञो हि भजतो राजभोगांश्च सर्वशः ॥
मतिर्द्धिर्मे समुत्पन्ना श्वेतस्य च महात्मनः ॥९॥
पृथिवीं पालयामास प्रजा धर्मेण पालयन् ॥
ब्रह्मण्यः सत्यवाक्छूरः शिवभक्तो निरंतरम् ॥१०॥
राज्यं शशासाथ स शक्तितो नृपो भक्त्या तदा चैव समर्चयत्सदा ॥
शंभुं परेशं परमं परात्परं शांतं पुराणं परमात्मरूपम् ॥११॥
आयुस्तस्य परिक्षीणमर्चतः परमेश्वरम् ॥
अथैतच्च महाभाग चरितं श्रूयतां मम ॥१२॥
वाणी शिवकथायुक्ता परमाश्चर्यसंयुता ॥
न वाऽऽधयो हि तस्यैव व्याधयो हि महीपतेः ॥१३॥
तस्य राज्ञो न बाधंते तथा चोपद्रवास्त्वमी ॥
निरीतिको जनो ह्यासीन्निरुपद्रव एव च ॥१४॥
अकृष्टपच्यौषधयस्तस्य राज्ञोऽभवन्भुवि ॥
तपस्विनो ब्राह्मणाश्च वर्णाश्रमयुता जनाः ॥१५॥
न पुत्रमरणे दुःखं नापमानं न मारकाः ॥
न दारिद्र्यं च ते सर्वे प्राप्नुवन्ति कदाचन ॥१६॥
एवं बहुतरः कालस्तस्य राज्ञो महात्मनः ॥
गतो हि सफलो विप्राः शिवपूजारतस्य वै ॥१७॥
एकदा पूजमानं तं शंकरं परमार्थदम् ॥
यमो हि प्रेषयामास यमदूतान्नृपं प्रति ॥१८॥
वचनाच्चित्रगुप्तस्य श्वेत आनीयतामिति ॥
तथेति मत्वा ते दूता आगताः शिवमंदिरम् ॥१९॥
राजानं नेतुकामास्ते पाशहस्ता महाभयाः ॥
यावत्समागता याम्या राजानं ददृशुस्त्वरात् ॥२०॥
न चक्रिरे तदा दूता आज्ञां धर्मस्य चैव हि ॥
ज्ञात्वा सर्वं यमश्चैव आगतः स्वयमेव हि ॥२१॥
उद्धृत्य दंडं सहसा नेतुकामस्तदा नृपम् ॥
ददर्श च महाबाहुः शिवध्यानपरायणम् ॥२२॥
शिवभक्तियुतं शांतं केवलं ज्ञानसंयुतम् ॥
यमोऽपि दृष्ट्वा राजानं परं क्षोभमुपागमत् ॥२३॥
चित्रस्थो ह्यभवत्स्द्यः प्रेतराजोऽतिविह्वलः ॥
कालरूपश्च यो नित्यं प्रजानां क्षयकारकः ॥२४॥
आगतस्तत्क्षणादेव नृपं प्रति रुषान्वितः ॥
खड्गेन सितधारेण चर्मणा परमेम हि ॥२५॥
तावत्तं ददृशे सोऽपि स्थितं द्वारि भयावृतम् ॥
उवाच कालो हि तदा यमं वैवस्वतं प्रति ॥२६॥
कस्मात्त्वया धरमराज नो नीतोऽयं नृपो महान् ॥
यम दूतसहायश्च भीतवत्प्रतिभासि मे ॥२७॥
कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत ॥
कालेनोक्तस्तदा धर्म उवाच प्रस्तुतं वचः ॥२८॥
तवाज्ञां च करिष्यामि नात्र कार्या विचारणा ॥
असौ हुरत्ययोऽस्माकं शिवभक्तो निरंतरम् ॥२९॥
चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः ॥
यमस्य वचनं श्रुत्वा कालः क्रोधसमन्वितः ॥
राजानं हंतुमारेभे त्वरितः खड्गमाददे ॥३०॥
त्रिगुणाष्टाक्रसंकाशं प्रविवेश शिवालयम् ॥
यावत्कोपेन महता तावद्दृष्टः पिनाकिना ॥
स्वभक्तं हंतुकामोसौ श्वेतराजानमुत्तमम् ॥३१॥
ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम् ॥
आत्मानमात्मात्मतया निरंतरं स्वयंप्रकाशं परमं पुरस्तात् ॥३२॥
एवंविधं तं प्रसमीक्ष्य कालं संचिंत्यमानं मनसाऽचलेन ॥
शैवं पदं यत्परमार्थरूपं कैवल्यसायुज्यकरं स्वरूपतः ॥३३॥
सदाशिवेन दृष्टोऽसौ कालः कालांतकेन च ॥
उच्छृंखलः खलो दर्पाद्विशमानो निजांतिके ॥३४॥
नंदिकेश्वरमध्यस्थो यावद्दृष्टो निजांतिके ॥
शिवेन जगदीशेन भक्तवत्सलबंधुना ॥३५॥
निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना ॥
स्वभक्तं रक्षमाणेन भस्मसादभवत्क्षणात् ॥३६॥
ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम् ॥
ज्वालावलीभिः परिदह्यमानमतिप्रचंडं भुवनैकभक्षणम् ॥३७॥
ददर्शिरे देवगणाः समेताः सयक्षगंधर्वपिशाचगुह्यकाः ॥
सिद्धाप्सरःसर्वखगाश्च पन्नगाः पतत्रिणो लोकपालास्तथैव ॥३८॥
ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम् ॥
लब्धसंज्ञस्तदा राजा कालं स्वं हंतुमागतम् ॥३९॥
पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना ॥
प्रार्थयामास स व्यग्रो रुद्रं कालाग्निसन्निभम् ॥४०॥
 ॥राजोवाच ॥
नमो रुद्राय शांताय स्वज्योत्स्नायात्मवेधसे ॥
निरंतराय सूक्ष्माय ज्योतिषां पतये नमः ॥४१॥
त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा ॥
त्वमेव बंधुः स्वजनो लोकानां प्रभुरीश्वरः ॥४२॥
किं कृतं हि त्वया शंभो कोऽसौ दग्धो ममाग्रतः ॥
न जानामि च किं जातं कृतं केन महत्तरम् ॥४३॥
एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम् ॥
उवाच शंकरो वाक्यं बोधयन्निव तं नृपम् ॥४४॥
॥ रुद्र उवाच ॥
मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः ॥
दह्यमानो हि दृष्टस्ते ज्वाला मालाकुलो महान् ॥४५॥
एवमुक्तस्तदा तेन शंभुना राजसत्तमः ॥
उवाच प्रश्रितो भूत्वा वचनं शिवमग्रतः ॥४६॥
किमनेन कृतं शंभो अकृत्यं वद तत्त्वतः ॥
य इमां प्राप्तितोऽवस्थां प्राणात्ययकरीं भव ॥४७॥
एवं विज्ञापितस्तेन ह्युवाच परमेश्वरः ॥
भक्षकोऽयं महाराज सर्वेषां प्राणिनामिह ॥४८॥
भक्षणार्थं तव विभो सोऽयं क्रूरोऽधुनाऽऽगतः ॥
ममांतिकं महाराज तस्माद्दग्धो मया विभो ॥४९॥
बहूनां क्षेममन्विच्छंस्तवार्थेऽन्हं विशेषतः ॥५०॥
ये पापिनो ह्यधर्मिष्ठा लोकसंहारकारकाः ॥
पाषंडवादसंयुक्ता वध्यास्ते मम चैव हि ॥
वाक्यं निशम्य रुद्रस्य श्वेतो वचनमब्रवीत् ॥५१॥
कालेनैव हि लोकोऽयं पुण्यमाचरते सदा ॥
धर्मनिष्ठाश्च केचित्तु भक्त्या परमया युताः ॥५२॥
उपासनारताः केचिज्ज्ञानिनो हि तथा परे ॥
केचिदध्यात्मसंयुक्ताश्चान्ये मुक्ताश्च केचन ॥५३॥
कालो हि हर्ता च चराचराणां तथा ह्यसौ पालकोऽप्यद्वितीयः ॥
स स्रष्टा वै प्राणिनां प्राणभूतस्तस्मादेनं जीवयस्वाशु भूयः ॥५४॥
यदि सृष्टिपरोऽसि त्वं कालं जीवय सत्वरम् ॥
यदि संहारभूतोऽसि सर्वेषां प्राणिनामिह ॥५५॥
तर्ह्येवं कुरु शंभो त्वं कालस्य च महात्मनः ॥
विना कालेन यत्किंचिद्भविष्यति न शंकर ॥५६॥
इति विज्ञापितस्तेन राज्ञा शंभुः प्रतापिना ॥
चकार वचनं तस्य भक्तस्य च चिकीर्षितम् ॥५७॥
शंभुः प्रहस्याथ तदा महेशः संजीवयामास पिनाकपाणिः ॥
चकार रूपं च यथा पुरासीदालिंगतोसौ यमदूतमध्ये ॥५८॥
उपस्थितोऽसौ त्वथ लज्जमानस्तुष्टाव देवं वृषभध्वजं तम् ॥
नत्वा पुरःस्थाग्निमयं हि कालः सविस्मयो वाक्यमिदं बभाषे ॥५९॥
 ॥काल उवाच ॥
कालांतक त्रिपुरेश त्रिपुरांतकर प्रभो ॥
मदनो हि त्वया देव कृतोऽनंगो जगत्पते ॥६०॥
दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः ॥
कालकूटं दुःप्रसहं सर्वेषां क्षयकृन्महत् ॥६१॥
ग्रसितं तत्त्वया शंभो अन्येषामपि दुर्द्धरम् ॥
लिंगरूपेण महता व्याप्तमासीज्जगत्त्रयम् ॥६२॥
लयनाल्लिंगमित्युक्तं सर्वैरपि सुरा सुरैः ॥
यस्यांतं न विदुर्द्देवा ब्रह्मविष्णुपुरोगमाः ॥६३॥
लिंगस्य देवदेवस्य महिमानं परस्य च ॥
नमस्ते परमेशाय नमस्ते विश्वमंगल ॥
नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने ॥६४॥
नमोनमः कारणकारणाय ते नमोनमो मंगलमंगलात्मने ॥
ज्ञानात्मने ज्ञानविदां मनीषिणां त्वमादिदेवोऽसि पुमान्पुराणः ॥६५॥
त्वमेव सर्वं जगदेवबंधो वेदांतवेद्योऽसि महानुभावः ॥
महानुभावैः परिकीर्त्तनीयस्त्वमेव विश्वेश्वर विश्वमान्यः ॥६६॥
त्वं पासि लुंपसि जगत्त्रितयं महेश स्रष्टासि भूतपतिरेव न कश्चिदन्यः ॥६७॥
इति स्तुतस्तदा तेन कालेन जगदीश्वरः ॥
उवाच कालो राजानं श्वेतं संबोधयन्निव ॥६८॥
 ॥काल उवाच ॥
मनुष्यलोके सकले नान्यस्त्वत्तो हि विद्यते ॥
येन त्वया जितो देवो ह्यजेयो भुवनत्रये ॥६९॥
मया हतमिदं विश्वं जगदेतच्चराचरम् ॥
जेताहं सर्वदेवानां सर्वेषां दुरतिक्रमः ॥७०॥
स हि ते चानुगो जातो महाराज प्रयच्छ मे ॥
अभयं देवदेवाच्च शूलिनः परमेष्ठिनः ॥७१॥
एवमुक्तस्तदा तेन श्वेतः कालेन चैव हि ॥
उवाच प्रहसन्वाचा मेघनादगभीरया ॥७२॥
 ॥राजोवाच ॥
शिवस्य परमं रूपं त्वमेको नास्ति संशयः ॥
कालस्त्वमसि भूतानां स्थितिसंहाररूपवान् ॥७३॥
तस्मात्पूज्यतमोऽसि त्वं सर्वेषां च नियामकः ॥
त्वद्भयात्कृतिनः सर्वे शरणं परमेश्वरम् ॥
व्रजंति विविधैर्भार्वैरात्मलक्षणतत्पराः ॥७४॥
 ॥ सुत उवाच ॥
तेनैवं रक्षिततः कालो राज्ञा परमधर्मिणा ॥
शिवप्रसादमात्रेण लब्धसंज्ञो बभूवह ॥७५॥
तदा यमेन स्तवितो मृत्युना यमदूतकैः ॥
शिवं प्रणम्य संस्तुत्य श्वेतं राजानमेव च ॥
ययौ स्वमालयं विप्रा मेने स्वं जनितं पुनः ॥७६॥
मायया सह पत्न्या च शिवस्य चरितं महत् ॥
अनुसंस्मृत्य संस्मृत्य विस्मयं परमं ययौ ॥७७॥
कथयामास सर्वेषां दूतानां स्वयमेव हि ॥
आकर्ण्यतां मम वचो हे दूतास्त्वरितेन हि ॥७८॥
कर्त्तव्यं च प्रयत्नेन नान्यथा मम भाषितम् ॥७९॥
 ॥काल उवाच ॥
ये त्रिपुण्ड्रंधारयंति तथा ये वै जटाधराः ॥
ये रुद्राक्षधराश्चैव तथा ये शिवनामिनः ॥८०॥
उपजीवनहेतोश्च भिया ये ह्यपि मानवाः ॥
पापिनोऽपि दुराचाराः शिववेषधरा ह्यमी ॥८१॥
नानेतव्या भवद्भिश्च मम लोकं कदाचन ॥
वर्ज्यास्ते हि प्रयत्नेन पापिनोऽपि सदैव हि ॥८२॥
अन्येषां का कथा दूता येऽर्चयंति सदाशिवम् ॥
भक्त्या परमया शंभुं रुद्रास्ते नात्र संशयः ॥८३॥
रुद्राक्षमेकं शिरसा बिभर्ति यस्तथा त्रिपुंड्रं च ललाटमध्यके ॥
पंचाक्षरीं ये प्रजपंति साधवः पूज्य भवद्भिश्च न चान्यथा क्वचित् ॥८४॥
यस्मिन्राष्ट्रोऽथ वा देशे ग्रामे चापि विचक्षणः ॥
शिवभक्तो न दृश्येत स्मशानात्तु विशिष्यते ॥
तद्राष्ट्रं देशमित्याहुः सत्यं प्रतिवदामि वः ॥८५॥
यस्मिन्न संति नित्यं हि शिवभक्तिसमन्विताः ॥
तद्ग्रमस्था जनाः सर्वे शासनीया न संशयः ॥८६॥
एवमाज्ञापयामास यमोऽपि निजकिंकरान् ॥
तथेति मत्वा ते सर्वे तूष्णी मासन्सुविस्मिताः ॥८७॥
एवंविधोऽयं भुवनैकभर्ता सदाशिवो लोकगुरुः स एकः ॥
दाता प्रहर्ता निजभावयुक्तः सनातनोऽयं जगदेकबंधुः ॥८८॥
दग्ध्वा कालं महादेवो निर्भयं च ददौ विभुः ॥
श्वेतस्य राजराजस्य महीपालवरस्य च ॥८९॥
तदा निर्भयमापन्नः श्वेतराजो महामनाः ॥
भक्त्या च परया मुक्तो बभूव कृतनिश्चयः ॥९०॥
तदा देवैः पूज्यमान ऋषिभिः पन्नगैस्तथा ॥
श्वतो राजन्यवर्योऽसौ शिवसायुज्यमाप्तवान् ॥९१॥
एवं भक्तिपराणां च महेशे च जगद्गुरौ ॥
सिद्धिः करतले तेषां सत्यं प्रतिवदामि वः ॥९२॥
श्वपचोऽपि वरिष्ठः स्यात्प्रसादाच्छं करस्य च ॥
तस्मात्सर्वप्रयत्नेन पूजनीयो हि शंकरः ॥९३॥
बहूनां जनमनामंते शिवभक्तिः प्रजायते ॥९४॥
ज्ञानिनां कृतबुद्धीनां जन्मजन्मनिशंकरः ॥
किं मया बहुनोक्तेन पूजनीयः सदाशिवः ॥९५॥
अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥
किरातेन कृतं व्रतं च परमाद्भुतम् ॥
येनैव तारितं विश्वं जगदेतच्चराचरम् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्वेतराजचरिते शिवभक्तिप्रभावेण कालदहनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP