केदारखण्डः - अध्यायः ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥महेश्वर उवाच ॥
प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः ॥
स्नात्वा शुक्लतिलैः शुद्धैः शुक्लपक्षे सदा नृभिः ॥१॥

कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम् ॥
प्रयत्नेनैव कुर्वीत गंधमाल्याक्षतादिभिः ॥२॥

ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि ॥
आगमा बहवो जाता गणेशस्य यथा मम ॥३॥

बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः ॥
गणभेदेन तान्येव नामानि बहुधाऽभवत् ॥४॥

पंचवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः ॥
कांतस्फटिकसंकाशो नीलकंठो गजाननः ॥५॥

मुखानि तस्य पंचैव कथयामि यतातथम् ॥६॥

मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम् ॥
शुंडादंडमनोज्ञं च पुष्करे मोदकान्वितम् ॥७॥

तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम् ॥
पिंगलं च तथा शुभ्रं गणेशस्य शुभाननम् ॥८॥

तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः ॥
पाशं पस्शुपद्मे च अंकुशं दंतमेव च ॥९॥

अक्षमालां लांगलं च मुसलं वरदं तथा ॥
पूर्णं च मोदकैः पात्रं पाणिना च विचिंतयेत् ॥१०॥

लंबोदर विरूपाक्षं निवीतं मेखलान्वितम् ॥
योगासने चोपविष्टं चंद्रलेखां कशेखरम् ॥११॥

ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव ॥
शुद्धचामीकराभासं गजाननमलौकिकम् ॥१२॥

चतुर्भुजं त्रिनयनमेकदंतं महोदरम् ॥
पाशांकुशधरं देवं दंतमोदकपात्रकम् ॥१३॥

नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते ॥
ततः पूजा प्रकर्तव्या भवद्भिः शीघ्रमेव च ॥१४॥

एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक् ॥
सर्वनामभिरेकैव दीयते गणनायके ॥१५॥

तथैव नामभिर्देया एकविंशतिमोदकाः ॥
दशनामान्यहं वक्ष्ये पूजनार्थं पृथक्पृथक् ॥१६॥

गणाधिप नमस्तेस्तु उमापुत्राघनाशन ॥
विनायकेशपुत्रोति सर्वसिद्धिप्रदायक ॥१७॥

एकदंतेभवक्त्रेति तथा मूषकवाहन ॥
कुमारगुरवे तुभ्यं पूजनीयः प्रयत्नतः ॥१८॥

एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम् ॥
विष्णुं गुहाशयं सद्यो ब्रह्माणं च सदाशिवः ॥१९॥

तिरोधान गतः सद्यः शंभुः परमशोभनः ॥
प्रणम्य शंभुं ते सर्वे गणाध्यक्षार्च्चने रताः ॥२०॥

ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः ॥
उपचारैरनेकैश्च दूर्वाभिश्च पृथक्पृथक् ॥२१॥

संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत् ॥
प्रदक्षिणं नमस्कृत्य तैः सर्वैरभितोषितः ॥२२॥

तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन् ॥
उपहासपरास्ते वै देवान्प्रत्यसुरोत्तमाः ॥२३॥

पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः ॥
ब्रह्मा विष्णुश्च ऋषयो देवदैत्याः सुरोत्तमाः ॥२४॥

मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम् ॥
ममंथुश्च तदा देवा विष्णुं कृत्वाथ सन्निधौ ॥२५॥

मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः ॥
पीयूषपूर्णः सर्वेषां देवानां कार्यसिद्धये ॥२६॥

 ॥ शौनक उवाच ॥
अर्णवे किं पुरा चंद्रो निक्षिप्तः केन सुव्रत ॥
गजादिकानि रत्नानि कथितानि त्वया पुरा ॥२७॥

एतत्सर्वं समासेन आदौ कथय मे प्रभो ॥
ज्ञात्वा सर्वे वयं सूत पश्चादावर्णयामहे ॥२८॥

तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे ॥२९॥

चंद्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः ॥
उत्पन्नो ह्यनसूयायां ब्रह्मणोंऽशात्समुद्भवः ॥
रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः ॥३०॥

क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चंद्रो मुदान्वितः ॥
क्षीराब्धिरपि चंद्रं च दृष्ट्वा सोऽप्युत्सुकोऽभवत् ॥३१॥

प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः ॥
चंद्रो ह्यमृत पूर्णोभूदग्रतो देवसन्निधौ ॥३२॥

दृष्ट्वा च कांतिं त्वरितोऽथ चंद्रो नीराजितो देवगणैस्तदानीम् ॥
वादित्रगोषैस्तुमुलैरनेकैर्मृदंगशंखैः पटहैरनेकैः ॥३३॥

नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः ॥
तदा गर्गं पृच्छमाना बलं चंद्रस्य तत्त्वतः ॥३४॥

गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै ॥
केंद्रस्थानगताः सर्वे भवतामुत्तमा ग्रहाः ॥३५॥

चंद्रं मुरुः समायातो बुधश्चैव समागतः ॥
आदित्यश्च तथा शुक्रः शनिरंगारको महान् ॥३६॥

तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये ॥
गोमंतसंज्ञकोनाम मुहूर्तोऽयं जयप्रदः ॥३७॥

एवमाश्वासिता देवा गर्गेणैव महात्मना ॥
ममंथुरब्धिं त्वरिता गर्जमाना महाबलाः ॥३८॥

द्विगुणं बलमापन्ना महात्मानो दृढव्रताः ॥
महेशं स्मरमाणास्ते गणेशं च पुनः पुनः ॥३९॥

निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः ॥
निर्गता सुरभिः साक्षाद्देवानां कार्यसिद्धये ॥४०॥

तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा ॥
तरंगोपरि गच्छंती शनकैः शनकैस्ततः ॥४१॥

कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः ॥
पुष्पवर्षेण महता ववर्षुरमितप्रभाम् ॥४२॥

तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः ॥
आनीता जलमध्याच्च संवृता गोशतैरपि ॥४३॥

तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः ॥
बभ्रवः श्यामका रक्ता जंबूवर्णाश्च पिंगलाः ॥
आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत ॥४४॥

असुरासुरसंवीतां कामधेनुं ययाचिरे ॥
ऋषयो हर्षसंयुक्ता देवान्दैत्यांश्च तत्क्षणात् ॥४५॥

सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च ॥
सुरभीसहिता गावो दातव्या नात्र संशयः ॥४६॥

तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय ॥
तैः स्वीकृतास्ता ऋषिभिः सुमंगलैर्महात्मभिः पुण्यतमैः सुरभ्यः ॥४७॥

पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः ॥
देवानां कार्यसिद्ध्यर्थमसुराणां क्षयाय च ॥४८॥

पुनः सर्वे सुसंरब्धा ममंथुः क्षीरसागरम् ॥
मथ्यमानात्तदा तस्मादुदधेश्च तथाऽभवत् ॥४९॥

कल्पवृक्षः पारिजातश्चूतः संतानकस्तथा ॥
तान्द्रुमानेकतः कृत्वा गन्धर्वनगरोपमान् ॥
ममंथुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा ॥५०॥

निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम् ॥
रत्नानामुत्तमं रत्नं कौस्तुभाख्यं महाप्रभम् ॥५१॥

स्वकीयेन प्रकाशेन भासयंतं जगत्त्रयम् ॥
चिंतामणिं पुरस्कृत्य कौस्तुभं ददृशुर्हि ते ॥५२॥

सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा ॥
चिंतामणि ततः कृत्वा मध्ये चैव सुरासुराः ॥
ममंथुः पुनरेवाब्धिं गर्जंतस्ते बलोत्कटाः ॥५३॥

मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम् ॥
बभूव अश्वो रत्नानां पुनश्चैरावतो गजः ॥५४॥

तथैव गजरत्नं च चतुःषष्ट्या समन्वितम् ॥
गजानां पांडुराणां च चतुर्द्दन्तं मदान्वितम् ॥५५॥

तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममंथिरे ॥
निर्मथ्यमानादुदधेर्निर्गतानि बहून्यथ ॥५६॥

मदिरा विजया भृंगी तथा लशुनगृंजनाः ॥
अतीव उन्मादकरो धत्तूरः पुष्करस्तथा ॥५७॥

स्थापिता नैकपद्येन तीरे नदनदीपतेः ॥
पुनश्च ते तत्र महासुरेन्द्रा ममंथुरब्धिं सुरसत्तमैः सह ॥५८॥

निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा ॥
आन्वीक्षिकीं ब्रह्मविदो वदंति तथआ चान्ये मूलविद्यां गृणंति ॥५९॥

ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम् ॥
यां वैष्णवीं योगिनः केचिदाहुस्तथा च मायां मायिनो नित्ययुक्ताः ॥६०॥

वदंति सर्वे केनसिद्धांतयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये ॥६१॥

ददृशुस्तां महालक्ष्मीमायांती शनकैस्तदा ॥
गौरां च युवतीं स्निग्धां पद्मकिंजल्कभूषणाम् ॥६२॥

सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम् ॥
विचित्रवस्त्राभरणरत्नानेकोद्यतप्रभाम् ॥६३॥

बिंबोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम् ॥
सुमध्यां चारुजघनां बृहत्कटितटां तथा ॥६४॥

नानारत्नप्रदीपैश्च नीराजितमुखांबुजाम् ॥
चारुप्रसन्नवदनां हारनूपूरशोभिताम् ॥६५॥

मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम् ॥
चामरैर्वीज्यमानां तां गंगाकल्लोललोहितैः ॥६६॥

पांडुरं गजमारूढां स्तूयमानां महर्षिभिः ॥
सुरद्रुमपुष्पमालां बिभ्रतीं मल्लिकायुताम् ॥६७॥

कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः ॥
आलोकनपरा यावत्तावत्तान्ददृशे ह्यसौ ॥६८॥

देवांश्च दानवांश्चैव सिद्धचारणपन्नगान् ॥
यथा माता स्वपुत्रांश्च महालक्ष्मीस्तथा सती ॥६९॥

आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः ॥
सञ्जातास्तत्क्षणादेव राज्य लक्षणलक्षिताः ॥
दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः ॥७०॥

निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम् ॥
विभ्राजमानं वपुषा परेण श्रीवत्सलक्ष्मं सदयावलोकम् ॥७१॥

दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयंती ॥
कंठे ससर्ज पुरुषस्य परस्य विष्णोर्मालां श्रिया विरचितां भ्रमरैरुपेताम् ॥७२॥

वामांगमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ ॥
सुराः सदैत्या मुदमापुरद्भुतां सिद्धाप्सरः किंनरचारणाश्च ॥७३॥

सर्वेषामेव लोकानामैकपद्येन सर्वशः ॥
हर्षो महानभूत्तत्र लक्ष्मीनारायणागमे ॥७४॥

लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता ॥
एवं परस्परं प्रीत्या ह्यवलोकनतत्परौ ॥७५॥

शंखाश्च पटहाश्चैव मृदंगानकगोमुखाः ॥
भेर्यश्च झर्झरीणां च स शब्दस्तुमुलोऽभवत् ॥७६॥

बभूव गायकानां च गायनं सुमहत्तदा ॥
ततानि विततान्येन घानानि सुषिराणि च ॥७७॥

एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम् ॥
अतोषयन्सुगीतज्ञा गंधर्वाप्सरसां गणाः ॥७८॥

तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः ॥
संसेवमानाः परमात्मरूपं नारायणं देवमगाधबोधम् ॥७९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने लक्ष्मीप्रादुर्भाववर्णनंनामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : July 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP