केदारखण्डः - अध्यायः १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥लोमश उवाच ॥
प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम् ॥
अमृतार्थं ममंथुस्ते सुरासुरगणाः पुनः ॥१॥

उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः ॥
धन्वंतरिरिति ख्यातो युवा मृत्युञ्जयः परः ॥२॥

पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै ॥
यावत्सर्वे सुराः सर्वे निरीक्षंते मनोहरम् ॥३॥

तदा दैत्याः समं गत्वा हर्तुकामा बलादिव ॥
सुधया पूर्णकलशं धन्वंतरिकरे स्थितम् ॥४॥

यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः ॥
शनैः शनैः समायातो दृष्टोऽसौ वृषपर्वणा ॥५॥

करस्थः कलशस्तस्य हृतस्तेन बलादिव ॥
असुराश्च ततः सर्वे जगर्जुरतिभीषणम् ॥६॥

कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः ॥
दैत्याः पातालमाजग्मुस्तदा देवा भ्रमान्विताः ॥७॥

अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह ॥
तदा देवान्समालोक्य बलिरेवमभाषत ॥८॥

 ॥ बलिरुवाच ॥
वयं तु केवलं देवाः सुधया परितोषिताः ॥
शीघ्रमेव प्रगंतव्यं भवद्भिश्च सुरोत्तमैः ॥९॥

त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम् ॥
पुरास्माभिः कृतं मैत्रं भवद्भिः स्वार्थतत्परैः ॥
अधुना विदितं तत्तु नात्र कार्या विचारणा ॥१०॥

एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः ॥
यथागतेन मार्गेण जग्मुर्नारायणं प्रभुम् ॥११॥

तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा ॥
आश्वासिता वचोभिश्च नानानुनयको विदैः ॥१२॥

मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम् ॥
एवमाभाष्य भगवान्मुकुन्दोऽनाथसंश्रयः ॥१३॥

स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः ॥
मोहनीरूपमास्थाय दैत्यनामग्रतोऽभवत् ॥१४॥

तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन् ॥
विवादः सर्वदैत्यानाममृतार्थे तदाऽभवत् ॥१५॥

एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम् ॥
दृष्ट्वा योषां तदा दैवात्सर्वभूतमनोरमाम् ॥१६॥

विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः ॥
तां संमान्य तदा दैत्यराजो बलिरुवाच ह ॥१७॥

 ॥बलिरुवाच ॥
सुधा त्वया विभक्तव्या सर्वेषां गतिहेतवे ॥
शीघ्रत्वेन महाभागे कुरुष्व वचनं मम ॥१८॥

एवमुक्ता ह्युवाचेदं स्मयमाना बलिं प्रति ॥
स्त्रीणां नैव च विश्वासः कर्तव्यो हि विपश्चिता ॥१९॥

अनृतं साहसं माया मूर्खत्वमति लोभता ॥
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः ॥२०॥

निःस्नेहत्वं च विज्ञेयं धूर्तत्वं चैव तत्त्वतः ॥
स्वस्त्रीणां चैव विज्ञेया दोषा नास्त्यत्र संशयः ॥२१॥

यथैव श्वापदानां च वृका हिंसापरायणाः ॥
काका यतांडजानां च श्वापदानां च जंबुकाः ॥
धूर्ता तथा मनुष्याणां स्त्रीज्ञेया सततं बुधैः ॥२२॥

मया सह भवद्भिश्च कथं सख्यं प्रवर्तते ॥
सर्वथात्र न विज्ञेयाः के यूयं चैव क ह्यहम् ॥२३॥

तस्माद्भवद्भिः संचिंत्यकार्याकार्यविचक्षणैः ॥
कर्तव्यं परया बुद्ध्या प्रयातासुरसत्तमाः ॥२४॥

 ॥बलिरुवाच ॥
अद्यामृतं च सर्वेषां विभजस्व यथातथम् ॥
त्वया दत्तं च गृह्णीमः सत्यंसत्यं वदामि ते ॥२८॥

एवमुक्ता तदा देवी मोहिनी सर्वमंगला ॥
उवाचाथासुरान्सर्वान्रोचयँल्लौकिकीं स्थितिम् ॥२९॥

 ॥ भगवानुवाच ॥
यूयं सर्वे कृतार्थाश्च जाता दैवेन केनचित् ॥
अद्योपावाससंयुक्ता अमृतस्याधिवासनम् ॥३०॥

क्रियतामसुराः श्रेष्ठाः शुभेच्छा किंचिदस्ति वः ॥
श्वेभूते पारणं कुर्याद्व्रतार्चनरतिश्च वः ॥३१॥

न्यायोपार्जितवित्तेन दशमांशेन धीमता ॥
कर्तव्यो विनियोगश्च ईशप्रीत्यर्थहेतवे ॥३२॥

तथेति मत्वा ते सर्वे यथोक्तं देवमायया ॥
चक्रुस्तथैव दैतेया मोहिता नातिकोविदाः ॥३३॥

मयासुरेण च तदा भवनानि कृतानि वै ॥
मनोज्ञानि महार्हाणि सुप्रभाणि महांति च ॥३४॥

तेषुपविष्टास्ते सर्वे सुस्नाताः समलंकृताः ॥
स्थापयित्वा सुसंरब्धाः पूर्णं कलशमग्रतः ॥३५॥

रात्रौ जागरणं सर्वैः कृतं परमया मुदा ॥
अथोषसि प्रवृत्ते च प्रातःस्नानयुता भवन् ॥३६॥

असुरा बलिमुख्याश्च पंक्तिभूता यताक्रमम् ॥
सर्वमावश्यकं कृत्वा तदा पानरता भवन् ॥३७॥

बलिश्च वृषपर्वा च नमुचिः शंख एव च ॥
सुदंष्ट्रश्चैव संह्लादी कालनेमिर्विभीषणः ॥३८॥

वातापिरिल्वलः कुम्भो निकुम्भः प्रच्छदस्तथा ॥
तथा सुन्दोपसुन्दौ च निशुम्भः शुम्भ एव च ॥३९॥

महिषो महिषाक्षश्च बिडालाक्षः प्रतापवान् ॥
चिक्षुराख्यो महाबाहुर्जृभणोऽथ वृषासुरः ॥४०॥

विबाहुर्बाहुको घोरस्तथा वै घोरदर्शनः ॥
एते चान्ये च बहवो दैत्यदानवराक्षसाः ॥
यथाक्रमं चोपविष्टा राहुः केतुस्तथैव च ॥४१॥

तेषां तु कोटिसंख्यानां दैत्यानां पंक्तिरास्थिता ॥४२॥

ततस्तया तदा देव्या अमृतार्थं हि वै द्विजाः ॥
यज्जातं तच्छृणउध्वं हि तया देव्या कृतं महत् ॥४३॥

सर्वे विज्ञापिताः सद्यो गृहीतकलशा तदा ॥
शोभया परया युक्ता साक्षात्सा विष्णुमोहिनी ॥४४॥

करस्थेन तदा देवी कलशेन विराजिता ॥
शुशुभे परया कांत्या जगन्मंगलमंगला ॥४५॥

परिवेषधराः सर्वे सुरास्ते ह्यसुरांतिकम् ॥
आगतास्तत्क्षणादेव यत्र ते ह्यसुरोत्तमाः ॥४६॥

तान्दृष्ट्वा मोहिनी सद्य उवाच प्रमदोत्तमा ॥४७॥

 ॥मोहिन्युवाच ॥
एते ह्यतिथयो ज्ञेया धर्म्मसर्वस्वसाधनाः ॥
एभ्यो देयं यताशक्त्या यदि सत्यं वचो मम ॥
प्रमाणं भवतां चाद्य कुरुध्वं मा विलंबथ ॥४८॥

परेषामुपकारं च ये कुर्वंति स्वशक्तितः ॥
धन्यास्ते चैव विज्ञेयाः पवित्राः लोकपालकाः ॥४९॥

केवलात्मोदरार्थाय उद्योगं ये प्रकुर्वते ॥
ते क्लेशभागिनो ज्ञेया नात्र कार्या विचारणा ॥५०॥

तस्माद्विभजनं कार्यं मयैतस्य शुभव्रताः ॥
देवेभ्यश्च प्रयच्छध्वं यद्धि चात्मप्रियाप्रियम् ॥५१॥

इत्युक्ते वचने देव्या तथा चक्रुरतं द्रिताः ॥
आह्वयामासुरसुराः सर्वान्देवान्सवासवान् ॥५२॥

उपविष्टाश्च ते सर्वे अमृतार्थं च भो द्विजाः ॥
तेषूपविश्यमानेषु ह्युवाच परमं वचः ॥
मोहिनी सर्वधर्म्मज्ञा असुराणां स्मयन्निव ॥५३॥

 ॥मोहिन्युवाच ॥
आदौ ह्यभ्यागताः पूज्या इति वै वैदिकी श्रुतिः ॥५४॥

तस्माद्यूयं वेदपराः सर्वे देवपरायणाः ॥
ब्रुवंतु त्वरितेनैव आदौ केषां ददाम्यहम् ॥
अमृतं हि महाभागा बलिमुख्या वदंतु भोः ॥५५॥

बलिनोक्ता तदा देवी यत्ते मनसि रोचते ॥
स्वामिनी त्वं न संदेहो ह्यस्माकं सुंदरानने ॥५६॥

एवं संमानिता तेन बलिना भावितात्मना ॥
परिवेषणकार्यार्थं कलशं गृह्य सत्वरा ॥५७॥

तस्मान्नरेन्द्रकरभोरुलसद्दृकूला श्रोणीतटालसगतिर्मविह्वलांगी ॥
सा कूजती कनकनूपुरसिंजितेन कुंभस्तनी कलशपाणिरथाविवेश ॥५८॥

तदा तु देवी परिवेषयंती सा मोहिनी देवगणाय साक्षात् ॥
ववर्ष देवेषु सुधारसं पुनः पुनः सुधाहाररसामृतं यथा ॥५९॥

पुनश्च ते देवगणाः सुधारसं दत्तं तया परया विश्वमूर्त्या ॥
बलिमुख्याः सह लोकपाला गंधर्वयक्षाप्सरसां गणाश्च ॥६०॥

सर्वे दैत्या आसनस्था पुनश्च ते देवगणाः सुधारसं दत्तं पीडिताश्च ॥
तूष्णींभूता बलिमुख्या द्विजेंद्रा मनस्विनो ध्यानपरा बभूवुः ॥६१॥

ततस्तथाविधान्दृष्ट्वा दैत्यांस्तान्मोहमाश्रितान् ॥
तदा राहुश्च केतुश्च द्वावेतौ दैत्यपुंगवौ ॥६२॥

देवानां रूपमास्थाय अमृतार्थं त्वरान्वितौ ॥
उपविष्टौ तदा पङ्क्त्यां देवानाममृतार्थिनौ ॥६३॥

यदामृतं पातुकामो राहुः परमदुर्जयः ॥
चन्द्रार्काभ्यां प्रकथितो विष्णोरमिततेजसः ॥६४॥

तदा तस्य शिरश्छिन्नं राहोर्दुर्विग्रहस्य च ॥
शिरो गगनमापेदे कबंधं च महीतले ॥
भ्रममाणं तदा ह्यद्रींश्चूर्णयामास वै तदा ॥६५॥

साद्रिश्च सर्वभूलोकश्चूर्णितश्च तदाऽभवत् ॥
तया तेन च देहेन चूर्णितं सचराचरम् ॥६६॥

दृष्ट्वा तदा महादेवस्तस्योपरि तु संस्थितः ॥
निवासः सर्वदेवानां तस्याः पादतलेऽभवत् ॥६७॥

पीडनं तत्समीपेथ निवास इति नाम वै ॥६८॥

महतामालयं यस्माद्यस्यास्तच्चरणांबुजम् ॥
महालयेति विख्याता जगत्त्रयविमोहिनी ॥६९॥

केतुश्च धूमरूपोऽसावाकाशे विलयं गतः ॥
सुधां समर्प्य चंद्राय तिरोधानगतोऽभवत् ॥७०॥

वासुदेवो जगद्योनिर्जगतां कारणं परम् ॥
विष्णोः प्रसादात्तज्जातं सुराणां कार्यसिद्धिदम् ॥७१॥

असुराणां विनाशाय जातं दैवविपर्ययात् ॥
विना दैवेन जानीध्वमुद्यमो हि निरर्थकः ॥७२॥

यौगपद्येन तैः सर्वैः क्षीराब्धेर्मंथनं कृतम् ॥
सिद्धिर्जाता हि देवानामसिद्धिरसुरान्प्रति ॥७३॥

ततश्च ते देववरान्प्रकोपिता दैत्याश्च मायाप्रवि मोहिताः पुनः ॥
अनेकशस्त्रास्त्रयुतास्तदाऽभवन्विष्णौ गते गर्जमानास्तदानीम् ॥७४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे समुद्रमंथनाख्याने देवानाममृतप्राशनवर्णनंनाम द्वादशोऽध्यायः ॥१२॥ ।

N/A

References : N/A
Last Updated : July 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP