संस्कृत सूची|संस्कृत साहित्य|गीता|
श्रीगुरुचरित्रातील श्रीगुरुगीता

श्रीगुरुचरित्रातील श्रीगुरुगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥
नामधारक शिष्य सगुण । लागे सिद्धाच्या चरणा । विनवीतसे सुलक्षणा । करी नमस्कार अष्टांगे ॥१॥
जयजयाजी सिद्धमुनि । तूं राजयोगी ब्रह्मज्ञानी । गुरुचरित्र दाविलें नयनीं । कृपासागरा गुरुमूर्ति ॥२॥
स्वामी निरोपिले सकळ धर्म । त्याणें झालें निःशेष कर्म । साध्य झालें परावर्म । तुझिये कृपें दातारा ॥३॥
( श्लोक ) ‘ अनादिघोरसंसार ध्वांत्ध्वंसैकहेतवे । नमः श्रीनाथवैद्याय, भवौषधविधायिने ॥१॥ ’
( टीका ) संसारसागरा पहातां । अनादि नाहीं आदिअंता । महाघोर मलबद्धता । उत्तीर्णता नाहीं याकारणें ॥४॥
म्हणोनि शरण रिघावें । तो तारक या भवार्णवा पहावें । औषध घ्यावें मनोभावें । आरोग्य होय तात्काळीं ॥५॥
ऐसा आगमनिगमसिद्धान्त । बोलताति बुद्धिवंत । युगायुगीं फिरत जात । या संसारसागरीं ॥६॥
गुरुभक्ति म्हणिजे कामधेनु । जे आचरती विद्वज्जनु । वशिष्ठादि शुकमुनि । सारज्ञ जे शास्त्रांचे ॥७॥
ईश्वरपार्वती संवाद । कथा निर्मळ अति विनोद । ते आचरती मुक्तिपद । हा मार्ग सद्गुरूचा ॥८॥
पार्वतीं पुशिलें ईश्वराप्रती । ईश्वरें सांगितलें कवणें रीतीं । जेणें लोक उद्धरती । ते निरोपावें दातारा ॥९॥
शिष्यप्रश्न ऐकोनि । संतोष पावला सिद्धमुनि । धन्य धन्य तुझे जीवनी । गुरुसेवातत्पर बाळका ॥१०॥
तुवां पुसिलें अनादि कथन । जेणें होय मोहशमन । अज्ञानपण सांडोनि दृढ मन । सूर्यप्रकाश जेवीं लोकांसी ॥११॥
ऐक वत्सा गुरुदास्यका । भला केला तुवां प्रश्न निका । सांगेन आतां कुळदीपका । एकचित्तें अवधारीं ॥१२॥
पूर्वी कैलासशिखरीं । बैसला होता त्रिपुरारि । प्रश्न करी शैल्यकुमरी । समस्त लोक उद्धरावया ॥१३॥

श्रीगुरुगीता प्रारंभः ॥
ॐ अस्य श्रीगुरुगीतास्तोत्रमंत्रस्य भगवान् सदाशिवऋषिः । नानाविधानि छंदांसि । श्रीगुरुपरमात्मा देवता । हं बीजं । सः शक्तिः । क्रों कीलकं । श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ( अथ करन्यासाः ) ॥ ॐ हं सां निरंजनात्मने मध्यमाभ्यां नमः । ॐ हं सैं निराभासात्मने अनामिकाभ्यां नमः । ॐ हं सौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः । ॐ हं सः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः । ( अथ हृदयादिन्यासाः ) ॐ हं सां सूर्यात्मने हृदयाय नमः । ॐ हं सीं सोमात्मने शिरसे स्वाहा । ॐ हं सूं निरंजनात्मने शिखायै वषट् । ॐ हं सैं निराभासात्मने कवचाय हुं । ॐ हं सौं अतनुसूक्ष्मात्मने नेत्रत्रयाय वौषटू । ॐ हं सः अव्यक्तात्मने अस्त्राय फट् । ॐ ब्रह्म भूर्भुवः स्वरोमिति दिग्बन्धः । अथ ध्यानं । हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैजंगत्कारणैर्विश्वोत्कीर्ण मनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ॥ तद्योतं पदशांभवं तु चरनं दीपांकुरग्राहिणं । प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥१॥
मम चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
सूत उवाच ।
कैलासशिखरे रम्ये भक्ति संधान - नायकम् । प्रणम्य पार्वती भक्त्या शंकरं पर्यपृच्छत ॥१॥
श्रीदेव्युवाच ।
ॐ नमो देवदेवेश परात्पर जगद्गुरो । सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ॥२॥
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् । त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥३॥
ईश्वर उवाच ।
ममरूपासि देवि त्वं, त्वत्प्रीत्यर्थं वदाम्यहम् । लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥४॥
दुर्लभं त्रिषु लोकेषु तचछृणुष्व वदाम्यहम् । गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने ॥५॥
वेदशास्त्रपुराणानि इतिहासादिकानि च । मंत्रयंत्रादि विद्याश्च स्मृतिरुच्चाटनादिकम् ॥६॥
शैवशाक्तागमादीनि अन्यानि विविधानि च । अपभ्रंशकराणीह जीवानां भ्रांतचेतसाम् ॥७॥
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥८॥
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः । तल्लाभार्थं प्रयत्नस्तु, कर्तव्यो हि मनीषिभिः ॥९॥
गूढविद्या जगन्माया देहे चाज्ञानसंभवा । उदयः स्वप्रकाशेन गुरुशब्देन कथ्यते ॥१०॥
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् । देही ब्रह्म भवेद्यस्मात् तत्कृपार्थं वदामि ते ॥११॥
गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् । सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः ॥१२॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् । गुरुपादोदकं सम्यक् संसारार्ण - वतारकम् ॥१३॥
अज्ञानमूलहरणं जन्मकर्मनिवारणं । ज्ञानवैराग्यसिद्ध्यर्थं, गुरुपादोदकं पिबेत् ॥१४॥
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् । गुरुमूर्तेः सदा ध्यानं गुरुमंत्रं सदा जपेत् ॥१५॥
काशीक्षेत्रं तन्निवासो जान्हवी चरणोदकम् । गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् ॥१६॥
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । तीर्थराजः प्रयागश्च गुरुमूर्ते नमो नमः ॥१७॥
गुरुमूर्ति स्मरेन्नित्यं गुरुनाम सदा जपेत् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् ॥१८॥
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः । गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतेर्यथा ॥१९॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् । एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् ॥२०॥
अनन्याश्चिन्तयन्तो नां सुलभं परमं पदम् । तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥२१॥
त्रैलोक्यस्फुटवक्तारो देवाद्यसुरपन्नगाः । गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते ॥२२॥
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥२३॥
गुकारः प्रथमो वर्णो, मायादिगुणभासकः । रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशम् ॥२४॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । हाहाहूहूगणैश्चैव गन्धर्वेश्च प्रपूज्यते ॥२५॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥२६॥
साधकेन प्रदातव्यं गुरुसंतोषकारकम् । गुरोराराधनं कार्य स्वजीवित्वं निवेदयेत् ॥२७॥
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् । दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥२८॥
शरीरमिन्द्रियं प्राणं सद्गुरुभ्यो निवेदयेत् । आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥२९॥
कृमिकीटभस्मविष्ठा - दुर्गन्धिमलमूत्रकम् । श्लेष्म - रक्तं त्वचा मांस वंचयेन्न वरानने ॥३०॥
संसारवृक्षमारूढाः पतन्तो नरकार्णवे । येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ॥३१॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥३२॥
हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शंभवे गुरवे नमः ॥३३॥
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३४॥
त्वं पिता त्वं च मे माता त्वं बंधुस्त्वं च देवता । संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ॥३५॥
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् । यदानंदेन नंदंति तस्मै श्रीगुरवे नमः ॥३६॥
यस्य स्थित्या सत्यमिदं, यद्भाति भानुरूपतः । प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥३७॥
येन चेतयते हीदं चित्तं चेतयते न यम् । जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥३८॥
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः । सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ॥३९॥
‘ यस्यामतं तस्य मतं मतं यस्य न वेद सः । ’ अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥४०॥
यस्य कारणरूपस्य कार्यरूपेण भाति यत् । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥४१॥
नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता । कार्यकारणता चैव तस्मै श्रीगुरवे नमः ॥४२॥
यदंघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकं । तारकं सर्वदाऽऽपद्भयः श्रीगुरुं प्रणमाम्यहम् ॥४३॥
शिवे कृद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि । तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥४४॥
वन्दे गुरुपदद्वंद्वं वाड्मनश्चित्तगोचरं । स्व्हेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥४५॥
गुकारं च गुणातीतं रुकारं रूपवर्जितम् । गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥४६॥
अ - त्रिनेत्रः सर्वसाक्षि अ - चतुर्बाहुरच्युतः । अ - चतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥४७॥
अयं मयाञ्चलिर्बद्धो दयासागरवृद्धये । यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥४८॥
श्रीगुरोः परमं रूपं विवेचक्षुषोऽमृतम् । मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥४९॥
श्रीनाथचरणद्वंद्व यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ॥५०॥
तस्यै दिशे सततमञ्जलिरेष आर्ये । प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च । जागर्ति यत्र भगवान् गुरुचक्रवर्ती । विश्वोदयप्रलयनाटकनित्यसाक्षी ॥५१॥
श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं । सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम् । वीरेशाष्टचतुष्कषष्टिनवकं वीरावलीपंचकं । श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम् ॥५२॥
अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिर्पदैर्दुष्करैः । प्राणा - यामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः । यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् । प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ॥५३॥
स्वदेशिकस्यैव शरीरचिन्तनं, भवेदनन्तस्य शिवस्य चिन्तनम् । स्वदेशिकस्यैव च नमकीर्तनं, भवेदनन्तस्य शिवस्य कीर्तनम् ॥५४॥
यत्पादरेणुकणिका कापि संसारवारिधेः । सेतुबधायते नाथं देशिकं तमुपास्महे ॥५५॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् । तस्मै श्रीदेशिककेंद्राय नमश्चाभष्टसिद्धये ॥५६॥
पादाब्जं सर्वसंसार - दावानल - विनाशकं । ब्रह्मरंध्रे सितम्भोजमध्यस्थं चन्द्रमण्डले ॥५७॥
अकठादित्रिरेखाब्जे सहस्रदल - मण्डले । हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥५८॥
सकलभुवनसृष्टिः कल्पिताशेषपुष्टि - । र्निखिलनिगमदृष्टिः संपदां व्यर्थदृष्टि । अवगुण परिमार्ष्टिस्तत्पदार्थैकदृष्टि - । र्भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥५९॥
सकल भुवनरंगस्थापनास्तंभयष्टिः । सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः । सकलसमयसृष्टिः सच्चिदानंददृष्टिर्निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥६०॥
अग्निशुद्धसमंतात ज्वालापरिचक्राधिया । मंत्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥६१॥
तदेजति तन्नैजति तद्दूरे तत्समीपके । तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥६२॥
अजोऽहमजरोऽहं च अनादिनिधनः स्वयम् । अविकारश्चिदानन्द अणीयान्महतो महान् ॥६३॥
अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम् । विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥६४॥
श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । यस्य चात्मतपो वेद देशिकं च सदा स्मरन् ॥६५॥
मननं यद्भवं कार्यं तद्वदामि महामते । साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम् ॥६६॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरं । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥६७॥
सर्वश्रुतिशिरोरत्नविराजिपदांबुजः । वेदान्ताम्बुजसूर्यो यस्तस्मै श्री० ॥६८॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ॥६९॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरंजनम् । नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः ॥७०॥
स्थावरं जंगमं चैव तथा चैव चराचरम् । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥७१॥
ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदातायस् तस्मै श्रीगुरवे नमः ॥७२॥
अनेकजन्मसंप्राप्त - सर्वकर्मविदाहिने । स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ॥७३॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥७४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः । ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥७५॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥७६॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरः नास्ति तस्मै श्रीगुरवे नमः ॥७७॥
सप्तसागरपर्यन्ततीर्थस्नानादिकं फलम् । गुरोरंघ्रिपयोबिंदुसहस्रांशे न दुर्लभम् ॥७८॥
हरौ रुष्टे गुत्रस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥७९॥
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नास्ति तस्मात्संपूजयेद् गुरुम् ॥८०॥
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः । गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥८१॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः । मनसा वचसा चैव नित्यमाराधयेद् गुरुम् ॥८२॥
गुरोः कृपाप्रसादेन ब्रह्मविष्णुसदाशिवाः । समर्थाः प्रभवादौ च कैवल्यं गुरुसेवया ॥८३॥
देवकिन्नरगंधर्वाः पितरो यक्षचारणाः । मुनयो पि न जानन्ति गुरुशुश्रूषणे विधिम् ॥८४॥
महाहंकारगर्भेण तपोविद्या - बलन्विताः । संसारकुहरावर्ते घटयंत्रे यथा घटाः ॥८५॥
न मुक्ता देवगंधर्वाः पितरो यक्षकिन्नराः । ऋषयः सर्वसिद्धाश्च गुरुसेवापराड्मुखाः ॥८६॥
ध्यानं श्रृणु महादेवि सर्वानंदप्रदायकम् । सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् ॥८७॥
श्रीमत् परब्रह्म गुरुं स्मरामि । श्रीमत्परब्रह्म गुरुं वदामि । श्रीमत्परब्रह्म गुरुं नमामि । श्रीमत्परब्रह्म गुरुं भजामि ॥८८॥
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्ति । द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं । भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥८९॥
नित्यं शुद्धं निराभासं निराकारं निरंजनम् । नित्यबोधं चिदानंदं गुरुं ब्रह्म नमाम्यहम् ॥९०॥
हृदंबुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् । ध्यायेद् गुरुं चंद्रकलाप्रकाशं चित्पुस्तकाभीष्टवरं दधानम् ॥९१॥
श्वेतांबरं श्वेतविलेपपुष्पं । मुक्ताविभूषं मुदितं द्विनेत्रम् । वामांकपीठ - स्थितदिव्यशक्तिं । मंदस्मितं सांद्रकृपानिधानम् ॥९२॥
आनंदमानंदकरं प्रसन्नं । ज्ञानस्वरूपं निजबोधयुक्तम् । योगींद्रमीड्यं भवरोगवैद्यं । श्रीमद्गुरुं नित्यममहं नमामि ॥९३॥
यस्मिन्सृष्टिस्थितिध्वंस - निर्ग्रहानुहात्मकम् । कृत्यं पंचविधं शश्वद्भासते तं नमाम्यहम् ॥९४॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । वराभययुतं शांत स्मरेत्तं नामपूर्वकम् ॥९५॥
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ॥९६॥
इदमेव शिवं त्विदमेव शिवं । त्विदमेव शिवं त्विदमेव शिवम् । मम शासनतो मम शासनतो मम शासनतो । मम शासनतः ॥९७॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् । तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् ॥९८॥
गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत् । अनित्यं खण्डयेत्सर्वं यत्किंचिदात्मगोचरम् ॥९९॥
ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः ॥१००॥
एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः । स याति नरकं घोरं यावच्चंद्रदिवाकरौ ॥१॥
यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् । गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत् ॥२॥
हुंकारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथंचन । गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥३॥
गुरुं त्वं कृत्य हुं कृत्यं गुरुं निर्जित्य वादतः । अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्षसः ॥४॥
मुनिमिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि । कालमृत्यु - भयाद्वापि गुरु रक्षति पार्वति ॥५॥
अशक्ता हि सुराद्याश्च अशक्ता मुनयत्सथा । गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशयः ॥६॥
मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् ॥७॥
श्रृति - स्मृती अविज्ञाय केवलं गुरुसेवकाः । ते वै संन्यासिनः प्रोक्ता इतरे विषधारिणः ॥८॥
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् । सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा ॥९॥
गुरोःकृपाप्रसादेन आत्मारामं निरीक्षयेत् । अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ॥११०॥
आब्रह्मस्तंबपर्यंतं परमात्मस्वरूकम् । स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ॥११॥
वंदेऽहं सच्चिदानंदं भेदातीतं सदा गुरुम् । नित्यं पूर्ण निराकारं निर्गुणं स्वात्मसंस्थितम् ॥१२॥
परात्परतरं ध्येयं नित्यमानंदकारकम् । हृदयाकाशमध्यस्थं शुद्धफटिकसन्निभम् ॥१३॥
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा । तथात्मनि चिदाकारमानंदं सोऽ‍हमित्युत ॥१४॥
अंगुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि । तत्र स्फुरति भावो यः श्रृणु तं कथयाम्यहम् ॥१५॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् । निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति ॥१६॥
यथा गंधः स्वभावेन कर्पूरकुसुमादिषु । शीतोष्णदिस्वभावेन तथा ब्रह्म च शाश्वतम् ॥१७॥
स्वयं तथाविधो भूत्त्वा स्थातव्यं यत्रकुत्रचित् । कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ॥१८॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् । पिंडे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः ॥१९॥
स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत् । परात्परतरं नान्यत् सर्वमेतन्निरालयम् ॥१२०॥
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् । एकाकी निःस्पृहः शान्सस्तिष्ठासेत् तत्प्रसादतः ॥२१॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा ॥२२॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः । सदानंदः सदा शान्तो रमते यत्रकुत्रचित् ॥२३॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनम् । मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ॥२४॥
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः । गुर्भक्तिस्तथा ध्यानं सकलं तव कीर्तितम् ॥२५॥
अनेन यद्भवेत्कार्य तद्वदामि महामते । लोकोपकारकं देवि लौकिकं तु न भावयेत् ॥२६॥
लौकिकात्कर्मणो यान्ति ज्ञानहीना भवार्णवम् । ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् ॥२७॥
इदं तु भक्तिभावेन पठते श्रृणुते यदि । लिखित्वा तत्प्रदातव्यं दानं दक्षिणयासह ॥२८॥
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम् । भवव्याधिविनाशार्थ स्वयमेव जपेत्सदा ॥२९॥
गुरुगीताक्षरैकं तु मंत्रराजमिमं जपेत् । अन्ये च विविधा मंत्राः कलां नार्हन्ति षोडशीम् ॥१३०॥
अनंतफलमाप्नोति गुरुगीताजपेन तु । सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम् ॥३१॥
कालमृत्युभयहरं सर्वसंकटनाशनम् । यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् ॥३२॥
महाव्याधिहरं सर्वं विभूतिसिद्धीदं भवेत् । अथवा मोहनं वश्यं स्वयमेव जपेत्सदा ॥३३॥
कुशैर्वा दूर्वयादेवि आसने शुभ्रकंबले । उपविश्य ततो देवि जपेदेकाग्रमानसः ॥३४॥
ध्येयं शुक्लं च शांत्यर्थ वश्ये रक्तासनं प्रिये । अभिचारे कृष्णवर्णं पीतवर्णं धनागमे ॥३५॥
उत्तरें शांतिकामस्तु वश्ये पूर्वमुखो जपेत् । दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः ॥३६॥
मोहनं सर्वभूतानां बंधमोक्षकरं भवेत् । देवराजप्रियकरं सर्वलोकवशं भवेत् ॥३७॥
सर्वेषां स्तंभनकरं गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् ॥३८॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव सुस्वप्नफदायकम् ॥३९॥
सर्वशान्तिकरं नित्यं तथा वंध्यासुपुत्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा ॥१४०॥
आयुरारोग्यमैश्वर्य - पुत्रपौत्रप्रवर्धनम् । अकामतः स्त्री विधवा जपान्मोक्षवाप्नुयात् ॥४१॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि । सर्वदुःअभयं विघ्नं नाशयेच्छापहारकम् ॥४२॥
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥४३॥
कामितस्य कामधेनुः कल्पनाकल्पपादपः । चिन्तामणिश्चिंतितस्य सर्वमंगलकारकम् ॥४४॥
मोक्षहेतुर्जपन्नित्यं मोक्षश्रियमवाप्नुयात् । भोगकामो जपेद्यो वै तस्य कामफलप्रदम् ॥४५॥
जपेच्छाक्तश्च सौरश्च गाणपत्यश्च वैष्णवः । शैवश्च सिधिदं देवि सत्यं सत्यं न संशयः ॥४६॥
अथ काम्यजपे स्थानं कथायामि वरानने । सागरे वा सरित्तीरऽथवा हरिहरालये ॥४७॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे । वटे च धात्रिमूले वा मठे वृंदावने तथा ॥४८॥
पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा । निर्वेदनेन मौनेन जपमेतं समाचरेत् ॥४९॥
स्मशाने भयभूमौ तु वटमूलान्तिके तथा । सिद्ध्यन्ति धौत्तरे मूले चूतवृक्षस्य सन्निधौ ॥५०॥
गुरुपुत्रो वरं मूर्खस्तस्य मलनाशार्थ भवपाशनिवृत्तये । गुरुगीतांभसि स्नानं तत्त्वज्ञः कुरुते सदा ॥५१॥
संसारमलनाशार्थ भवपाशनिवृत्तये । गुरुगीतांभसि स्नानं तत्त्वज्ञः कुरुते सदा ॥५२॥
स एव च गुरुः साक्षात् सदा सद्ब्रह्मवित्तमः । तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥५३॥
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति । तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि ॥५४॥
आसनस्थः शयानो वा गच्छेस्तिष्ठन् वदन्नपि । अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा ॥५५॥
शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु । तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥५६॥
समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतं । भिन्ने कुंभे यथाकाश - स्तथात्मा परमात्मनि ॥५७॥
तथैव ज्ञानी जीवात्मा परमात्मनि लीयते । ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् ॥५८॥
एवंविधो महामुक्तः सर्वदा वर्तते बुधः । तस्य सर्वप्रयत्नेन भावभक्तिं करोनि यः ॥५९॥
सर्वसंदेहरहितो मुक्तो भवति पार्वति । भुक्तिमुक्तिद्वयं तस्य जिव्हाग्रे च सरस्वती ॥१६०॥
अनेन प्राणिनः सर्वे गुरुगीताजपेन तु । सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः ॥६१॥
सत्यं सत्यं पुनः सत्यं धर्मं सांख्यं मयोदितं । गुरुगीतासमं नास्ति सत्यं सत्यं वरानने ॥६२॥
एको देव एकधर्म एकनिष्ठा परंतपः । गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥६३॥
माता धन्य पिता धन्यो धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि गुर्भक्तिः सुदुर्लभा ॥६४॥
शरीरमिंद्रियं प्राणश्चार्थः स्वजनबांधवाः । माता पिता कुलं देवि गुरुरेव न संशयः ॥६५॥
आकल्प जन्मना कोट्या जपव्रततपः क्रियाः । तत्सर्वं सफलं देवि गुरुसंतोषमात्रतः ॥६६॥
विद्यातपोबलेनैव मंदभाग्याश्च ये नराः । गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने ॥६७॥
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः । सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः ॥६८॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् । सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥६९॥
जपेन जयमाप्नोति चानंतपलमाप्नुयात् । हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च ॥१७०॥
उग्रध्यानं कुक्कुटस्थं हीनकर्मफलप्रदं । गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ॥७१॥
जपते जयमाप्नोति मरणे मुक्तिदायकम् । सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति ॥७२॥
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया । सुगोप्यं च प्रयत्नेन मम त्वं च प्रियात्विति ॥७३॥
स्वामिमुख्यगणेशादिविष्णवादीनां च पार्वति । मनसापि प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये ॥७५॥
अभक्ते वंचके धूर्तें पाखण्डे नास्तिके नरे । मनसापि व वक्तव्या गुरुगीता कदाचन ॥७६॥
इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्वरपार्वतीसंवादे गुरुगीता समाप्ता ।

श्रीगुरुदेवदत्तात्रेयार्पणमस्तु

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP