संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
श्रीदत्तार्तिक्यम्

श्रीदत्तार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


जय भगवन् जय भगवन् योगीश्वर दत्त
त्वत्तः सर्वः कुशलं प्राप्तो, नो मत्तः -ध्रुव० ॥
गुरुणापि सता भवता जनसंग्रहमतिना
गुरवो बहवोऽत्र कृता दर्शितसद्गतिना
सच्चित्सुखरूपं त्वां देव तथा सति ना
न भजति विषयी स समः स्पष्टं मलरतिना । जय देव० ॥१॥
अपि च कृतं खलु दशशतभुजमर्जुनभूपम्
श्रुत्वालर्कं च सकृन्नमनात्सुखरूपम्
भजति जनस्त्वां सिंधुं मुक्त्वान्यं कूपम्
शूलं वोग्रं त्यक्त्वा सौवर्णं यूपम् । जय देव० ॥२॥
गृण्हाति यया मूढोऽयं भारं मस्ते
प्रविशति निरवधिसुखदे न तव यशसि शस्ते
भक्तमयूरं करुणाघन नर्तयतस्ते
सा मायास्तेमायाधिप वत्सल हस्ते । जय देव० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP